________________
श्री
प्रव्रज्या० श्रीप्रद्युः म्नीयवृत्ती
॥ ८७॥
KASASHISHASTROA%ARAN
तत्र स्वस्रा स लक्ष्म्या निर्लक्ष्मीकेन धनं विना । गृहेप्रविष्टमात्रोऽपि, दृष्टः सानन्दचेतसा ॥६॥ चिन्तितं च तया सोऽयमेको | प्रव्रज्याभ्राता परं यतिः । अन्यदाऽभ्यागतस्तस्मान्महती भक्तिमहति ॥७॥ गृहे कोद्रव एवास्ति, मम द्रारियचिद्रवात् । तद्वान्धवगृहाद् ला स्वरूपे शालिराशिस्तत् शालिमानये ॥८॥ ततः कोद्रवकूरस्य, परावृत्याग्रजौकसः। शालिकूरं समानीय, मुनयेऽदत्त सा मुदा ॥९॥ उद्गमदोषाः इतश्च भोक्तुमायातो, देवदत्तो निजापणात् । ददे कोद्रवकूरं तं, बन्धुमत्येति भाषितः ।। १०॥ श्रुत्वेत्यज्ञातवृत्तान्तः, स सदा शालिकूरभुक् । कोपानलसमुल्लासात्ताडयाभास तां भृशम् ॥११॥ सोचे कोद्रवकूरेण, शालिकूरं तव स्वसा । परिवृत्याग्रहीत् तन्मां, | किं ताडयसि पीडयन्॥१२॥ ततः स्थितोऽसौ मौनेन, धनदत्तोऽपि तं तथा । ज्ञात्वा व्यतिकरं दूरमध्यायद् ध्याममानसः ॥१३॥ समानीय परगृहादनयाऽपनयात्मना । शालिकूरं प्रयच्छंत्याऽतीव मे लघुता कृता ॥ १४ ॥ इत्युल्लसितकोपेन, पापेऽहं किं लघूकृतः । एवं जनान्तस्तेनेति, ब्रुवता प्रहता प्रिया ॥ १५ ॥ विज्ञाय तत्तथा साधुधम्माख्यानपुरःसरम् । तानि सर्वाणि सम्बोध्य, व्रतमग्राहयत् सुधीः ॥ १६ ॥ एवंविधाः कियन्तः स्युः, स्वपरोत्तारणक्षमाः ? । तस्मात् सर्वप्रकारेण, न ग्राह्यं परिव| तितम् ॥ १७ ॥१०॥ अथाभ्याहृतम् , तच्च गृहिणा साध्वर्थ स्वग्रामात् परग्रामाद्वा आनीतं अशनाद्यभ्याहृतमुच्यते, तत् प्रकटं | | गुप्तं वा नादेयं, यत्तु साधुद्वये भिक्षां याते एकः साधुरकत्र गृहे उपयुक्तो भिक्षां गृह्णाति, द्वितीयस्तु गृहद्वये पङ्क्तिस्थे उपयोगं || | दत्ते तदुपयोगशुद्धं अभ्याहृतं हस्तशतादाचीर्ण, परतस्तु नेति ११॥ अथोद्भिन्न-तच्च छगणजतुमृत्तिकादिलिप्त कोष्ठककुतुपादिक
यत्तदुद्भिद्य साध्वर्थ यदि गृही दत्ते ततो न ग्राह्यमिति१२।। अध मालापहृतम्-तच्च ऊर्ध्व अधस्तिर्यदिक्षु च, शिक्यनागदन्तादिकाद्वा यदानीतं, तच्च बहुदोषत्वान्नादेयं, अत्रोदाहरणम्-इहैव जम्बुद्धीपेऽस्ति, भरतक्षेत्रमण्डनम् । पुरं जयपुरं नाम, धाम
35555