________________
श्री
।
प्रव्रज्या० श्रीप्रद्यु. नीयवृत्ती
॥८८॥
59554545555513k
देशागतश्रियाम् ॥१॥ तत्रास्ति यक्षदत्ताख्यो, गृही प्रकृतिभद्रकः । तस्यास्ति वसुमत्याख्या, सुमत्या कलिता प्रिया ॥ २॥
प्रव्रज्या| तत्र गोचरचर्यायां, गुणरत्नाकरो मुनिः । विहरन् गृहमायातो, धर्मलाभं च दत्तवान् ॥ ३॥ उत्थाय वसुमत्यनं, शिक्यादातुं
ला स्वरूपे
उद्गमदोषाः समुद्यता। अकल्प्यत्वानिषेध्यैना, निजंगाम महामुनिः॥४॥ ततश्च सौगतः कश्चित् , प्राविशत्तस्य वेश्मनि । आगतो यक्षदत्तस्तं,
6 १६ पृच्छति स्म सविस्मयः ॥५॥ अनेन मुनिना किं न, भिक्षा नो जगृहे गृहे ? । पापोपहतबुद्धिः स, बौद्धः प्रोवाच तं प्रति ॥६॥ अमी अदत्तदाना दिक्चराः कायेन केवलम् । अमीषां शास्त्रकारेण, कण्ठ एव न मोटितः॥७॥ यक्षदसस्ततो मुक्त्वा, तमसम्बद्धभाषिणम् । स्वप्रियां प्रेरयांचक्रे, भिक्षादानाय भिक्षवे ॥ ८॥ यावद्वसुमती तस्यादेशात् शिक्यस्थकुम्भके । एकं मोदकमादातुं, कर क्षिप्तवती किल ॥९॥ तावन्मोदकसौगन्ध्यात्, प्रविष्टेनाहिना पुरा । करे वसुमती दष्टाऽपतद्वसुमतीतले ॥१०॥ आकुलो | यक्षदत्तोऽभूदैयुर्विषभिषग्वराः। तैमन्त्रभेषजायेन, सा कथंचन जीविता ॥ ११ ॥ परेद्यवि समायाते, तत्र साधौ जगाद तम् । |यक्षदत्तस्तत्रभवन् , जानताऽपि तदा त्वया ।। १२ । कस्माच्छिक्यस्थितोऽकस्मादस्माकं न भुजङ्गमः । कृपालो! कथयांचक्रे ?, | वक्रेतरधियापि हि॥१३॥ युग्मम् ।।मुनिः प्रोवाच न मया,ज्ञातस्तत्र भुजङ्गमः। किन्त्वस्माकं भगवता, केवलज्ञानिनार्हता ॥१४॥ मालापहृतभिक्षाया, ग्रहणं प्रत्यषिध्यत । प्रत्यवाययुतमितिकृत्वा कालत्रयांविदा ॥ युग्मम् ॥१५॥ धर्मश्च कथितस्तं चाकर्ण्य तौ ॥८॥ भावितात्मकौ। विशुद्धश्रावकीकृत्य,स्वस्थानमगमन्मुनिः।।१६।।अस्य च बहुदोषत्वादन्या अपि कथा कथ्यते-एकः किलैकदा साधुः, प्राविक्षद्भक्ष्यहेतवे । गृहं गृहपतेः कस्याप्यागमच्च सदाक्रमः॥१॥ तदीयगृहिणी भिक्षां, ददती वासनावशात् । निश्रेणि| मालापहृतां, प्रतिषिध्य स निर्गतः ॥ २॥ परिव्राजक एकोऽथ, तदा भिक्षार्थमागतः । अपृच्छि गृहिणा कस्मात्रैष भिक्षामुपाददे?
प्यत । प्रत्यवाययुतमितिदास्य च बहुदोषत्वादन्य भिक्षा, ददती वासनाव भिक्षामुपाददे? 18
393456015EOSE