________________
प्रव्रज्या०
श्रीप्रद्युः
म्नीयवृत्ती
॥११५॥
ikk
स्नपितो भोजितो यक्षायतनस्थोऽशृणोदिदम् । बन्धुभिर्विदधे सर्वसुदेवौ देहिकम् ॥ ३८ ॥ अथात्मज्ञाननिर्भीको, वसुदेवः पुरो| |४प्रव्रज्यावजन् । पुरे विजयखेटावे, सुग्रीवनृपतेः सुते॥३९।। श्यामाविजयसेनाख्ये, परिणीय कलाजिते । सुतं विजयसेनायां, सुषुवेऽकूरनाम
स्वरूपे
तपोवैयाकम् ॥४०॥ युग्मम् ॥ जलावर्त्तसरस्तीरे, सामजं वशयनयम्। कुंजरावर्त्तमुद्यान, विद्याभृद्भयां स आहृतः॥४१॥ तत्र चाशनिवेगस्य,
वृत्त्ये सुतां श्यामामुदृढवान् । श्यामापितृविरोधाच्चाङ्गारकेण हृतो निशि॥४२॥ जघान मुष्टया तं तेन, मुक्तश्चम्पासरोऽन्तरा। पपात तीवा
वासुदेवः तत्तीरे, वासुपूज्यमवन्दत ।। ४३ ॥ द्विजवेषः स विप्रेणकेन साकं विशन् पुरि। यूनो वीणावतः प्रेक्ष्यापृच्छत्तं सोऽपि चाख्यत ॥४४॥ अस्ति गन्धर्वसेनेति, चारुदत्तवणिक्सुता । वीणायां यो विजेता मां, स नेतेति कृताश्रवा ॥४५॥ वीणाचार्ययशोविसुग्रीवान्ते तदिच्छया । सर्वेऽमी कुर्वतेऽभ्यासं, न सा केनापि जीयते ॥४६॥ मासान्ते च परीक्षा स्यादिति श्रुत्वा यवहः । विद्याविकृतरूपोऽस्थात् , सुग्रीवान्ते स शिष्यवत् ।। ४७ ॥ मासान्ते तां समायाता, वैणिकश्रेणिकर्मठः । स सुग्रीवयशोग्रीवोपाध्यायद्वयसाक्षिकम् ॥ ४८ ॥ तदुक्त्या विष्णुकुमरत्रिविक्रमपराक्रमम् । गीत्वा निर्जित्य तां वीणावाद्येऽद्भुतकलायुतः॥४९॥ चारुदत्तेन कथितखेचरीत्वकथाप्रथः । गन्धर्वसेना सानन्दो, वृष्णिसूनुरुपायत ॥५०॥ विशेषकम् ॥ उपायंस्त यशोग्रीवसुग्रीवाचार्ययोः सुते । अभिरामगुणग्रामः, स श्यामाविजयाह्वये।।५१॥ राज्ञां विद्याधरेन्द्राणां, विप्राणां वणिजामपि । कन्याः सहस्रशो जित्वा, कलाभिः स | कलाद्भुतः॥५२॥ छलेनापि बलेनापि, देशाद्देशान्तरं भ्रमन् । वर्द्धिष्णुस्पर्द्धगर्दास्ताः, परितः परिणीतवान् ॥ ५३ ॥ युग्मम् ।।
११५॥ स कोशलखगार्धाशसुतां नाम्ना सुकोशलाम् । कोशलायां पुरि प्राप्य, कदापि परिणीतवान् ।। ५४ ॥ पेढालपुरनाथस्य, हरिश्चन्द्रस्य नन्दिनीम् । दक्षः कनकवत्याख्या, श्रीददत्तामुपायत ॥ ५५ ॥ पल्ल्यां पल्लीपतेः पुत्रीं, जराख्यां परिणीय च । तस्यां |
SAAR
S