SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ स्वरूपे प्रव्रज्या० श्रीप्रद्युनीयवृत्ती | वुत्त्ये ॥११६॥ ACCARECRACKAGAR जरकुमाराख्यं, स नन्दनमजीजनत्॥५६।। वसुदेवोऽन्यदा देव्या, कयाऽप्यूचे मया तव । दत्ता रुधिरराट्कन्या, रोहिणी तत्स्वयंवरे ४प्रव्रज्या॥ ५७ ॥ ब्रज पाणविकीभूय, सोऽथारिष्ठपुरं गतः । जरासन्धादिभूपालमण्डितं मण्डपान्तरम् ॥१८॥ युग्मम् ॥ वरमालाकरा तत्र, रोहिण्यागात्तदीयदृक् । न तस्थौ राजके शौरिः, पटहेनेति तां जगौ ॥५९ एह्येहि नृविशेषज्ञे, वरस्त्वदुचितोऽस्म्यहम् । तच्छ्रुत्वा तपोवैयारोहिणी तस्य, वरमालां गले न्यधात्॥६०॥ क्षुभितं राजकं सर्व, तया पाटहिके वृते । कुलीनयाऽकुलीनोऽयं, वृतश्चैवमुपाहसत् ॥६॥ वासुदेवः सौरिः प्राह कुचक्रस्य, कोलीन्यं दर्शयाम्यहम् । जरासन्धो वधायास्य, ततो भूपान्न्ययोजयत् ॥६२॥ रुधिरोऽथ ससैन्योऽपि, तदा | शौरेः पुरोऽस्फुरत् । न्यस्तवान् सारथीभूय, शौरि दधिमुखो रथे॥६शातथा वेगवतीमात्रांगारवत्या समर्पितम् । कार्मुकं च निषंगी च, विग्रही शौरिरगृहीत्॥६४।। नृपैर्महाबलैः क्षिप्ते, रुधिरे युधि रेणुवत् । शौरिः शूर इव ध्वान्तान् , ध्वस्तवांस्तामिजोजसा॥६५॥ जरासन्धस्ततोऽवादीत, समुद्रविजयं प्रति । न पाटहिकमात्रोऽयं, त्वद्विना नान्यसाध्यरुक् ॥ ६६ ॥ रोहिणी ते जिते चास्मिन्निहै|त्युक्तः शारिरालपत् । परदारैरलं त्वेनं, त्वदादेशाज्जयाम्यहम् ॥६७।। अथोरचैयुयुधाते तो, शौरी दूरीभवद्वरौ । कृतप्रतिकृतप्रीत-10 वारैः कृतनमस्कृती ॥ ६८ ॥ वसुदेवोऽग्रज मत्वा, शरं चिक्षेप साक्षरम् । सोऽवाचयच्छलाद्यातो, वसुदेवो नमाम्यहम् ॥ ६९ ॥ समुद्रो वत्स ! वत्सेति, वर्दैस्तमभि धावितः । प्रीतिमान् वसुदेवोऽपि, नतस्तेनाभिषस्वजे ॥ ७० ॥ पृष्टोऽग्रजन्मना सर्व, स्ववृत्तं स न्यवेदयत् । ज्ञातयोग्योदहा हार्दे, ते सर्वे मुदिता नृपाः ।। ७१ ॥ रोहिणी वसुदेवोऽथ, पुण्येशह परिणीतवान् । जरासन्धादयो जग्मुः, सकंसा यादवाः स्थिताः॥७२।। वृद्धा कापि सदस्येत्यान्यदोचे वृष्णिनन्दनम् । बालचन्द्रावेगवत्यो, दिदृशं त्वां ममात्मजे ५॥११६॥ ॥ ७३ ॥ श्रुत्वेति सम्मुखं पश्यन्, ज्येष्ठेनोक्तोऽनुज! ब्रज। पूर्ववत्तु चिरं मा स्था, इत्युक्तः स ययौ दिवा ॥ ७४ ॥ समुद्रः५ SEPEHERASEASER
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy