SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्री ४प्रव्रज्या स्वरूपे प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती तपोवैया वृत्त्ये वासुदेवः ॥११७॥ BARSA CRECOGER स्वपुरेऽथागातल्लघुः परिणीय ते । कन्याः शौरिपुरे सर्वाः, पूर्वोढास्तथाऽऽनयत् ॥७५॥ चतुःस्वप्नसमाख्यातबलत्वसूनुरन्यदा । रोहिण्या सुषुवे रामो, नाम तस्य विनिर्ममे ॥ ७६ ॥ कंसोऽथ मथुरां नीत्वा, वसुदेवपितृव्यतः । देवकान्मृत्तिकावत्या, गत्वाऽयाचत देवकीम् ।। ७७ ॥ अकारयद्विवाहं च, देवकीवसुदेवयोः। ( देवकः शौरये योत्रे ), स्वर्णाचं बहु दत्तवान् ॥७८॥ दशगोकुलयुक्तं च, नन्दं गोकिटिनायकम् । दशा) मथुरामागानन्दकः सप्रियायुतः ॥७९॥ युग्मम् ।। महे सुहृद्विवाहस्य, मत्तनृत्यद्वधूजने । कंसानुजोऽतिमुक्तर्षिः, कंसोकोऽनार्थमागत् ।।८०॥ तस्य जीवयशाः कण्ठेऽलगत् स नटितस्तया । प्राह माद्यसि यत्प्रीत्या, तस्याः | सप्तमगर्भतः ॥ ८१ ॥ वधस्तव पितुः पत्युरित्युक्ते तं विमुच्य च । कंसस्याख्यत्तथा सोऽथ, वसुदेवादयाचत ।। ८२ ॥ गर्भान् है | सप्तापि देवक्याः, प्रादात् प्रीतश्च यादवः । ज्ञाते च मुनिवृत्तान्ते, सत्यसन्धोऽन्वतप्यत॥८३॥ विशेषकम् ।। इतश्च भद्रिलपुरे, नागस्य सुलसा प्रिया । बाल्ये सा निंदुरुक्ताऽतिमुक्ताख्येन महर्षिणा ।। ८४ ॥ तयाऽऽराद्धः सुरो ज्ञात्वाऽवधेः कसेन याचितान् । गर्भा|स्तस्याः सुतत्वेन, ददौ तुल्यतुजन्मकृत् ।। ८५ ॥ तुल्यजातानजीवांस्तान् , देवक्यै सौलसान् सुतान् । सुळसायै च देवक्याः, है सुतान् षड् जीवतो ददौ ।। ८६ ॥ युग्मम् ।। दृपद्यास्फालयन् कंसो, नृशंसो निदुनन्दनान् । देवकीसुनवस्ते त्ववर्द्धन्त सुलसागृहे ॥ ८७ ॥ नाम्नानीकयशोऽनन्तसेनावजितसेनकः । निहतारिदेवयशाः, शत्रुसेनश्च तेऽभवन् ॥ ८८ ॥ देवक्याऽसाव्यथो स्वमाख्याता चक्रितं सुतम् । सदैवतं तदा सुप्तास्तज्जनौ कंसयामिकाः ॥८९॥ देवकी प्रियमाहूय, प्राहेनं रक्ष बालकम् । गोकुले नन्दभार्याऽमुं. यशोदा पालयिष्यति ॥९० ॥ देवताकृतसानिध्योद्घाटवप्रकपाटिकः। मुक्त्वा स तं यशोदाऽन्ते, देवक्यै तत्सुताम| दात् ।। ९१ ।। एवं कृत्वाऽऽगते शौरी, प्रबुद्धाः कंसयामिकोः। तां कंसायार्पयंग्छिन्नैकनाशां तां च सोऽमुचत् ।। ९२ ॥ सुतस्तु
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy