SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्री काभ्यंगं तेन च चक्रिणम् । विज्ञप्य तौ समानीती, समीपे चक्रवर्तिनः ॥१०३॥ रूपमप्रतिरूपं तत्, तस्य ताभ्यां निरूप्य च । धुतौ धनी 8 परिषहे प्रव्रज्या० दमौली निषेधुं वा, रूपं नरसुरद्वये ॥१०३॥ उक्तं च देव ! रूपं ते, प्रसिद्धरधिकं ध्रुवम् । कृतार्थों सर्वथाऽप्यावां, लोचने सफले च सनत्कुमार श्रीप्रद्यु चरित्रं नीयवृत्ती | नौ ॥ १०४॥ चक्री प्राह युतिः का मे, लावण्येऽभ्यंगभंगुरे । स्नातस्य काव्यवद् दृश्य, सालंकारं वपुर्मम १०५ ॥ तौ विसृज्य कृतस्नानः, कन्पितानल्पभूषणः । साडम्बरोऽम्बरसिंहासनासीनः समास्थितः ॥१०६ ॥ अभितो वारनारीभिर्दयमानप्रकीर्णकः।। | तावाकार्य द्विजन्मानौ, निजरूपमदर्शयत् ॥ १०७ ॥ तौ तन्निध्याय विध्यातदीपवन्मलिनाननौ । जातौ रूपविरूपत्वप्रतिरूपवशा॥१५०॥ दिव ॥ १०८॥ अध्यायता मदानन्यानपि धीमान् करोति न । विशेषतस्तु रूपेण, जराक्षुद्रोगनाशिना ॥ १०९॥ चक्रिणा चि|न्तयन्तौ च, पृष्टौ वैवर्ण्यकारणम् । शक्रस्तुति रुजाक्रान्ति, देहस्याख्याय स्वर्गतौ ॥११०॥ चक्री न्यस्य सुतं राज्ये, विनयन्धरसूरितः । गृहीत्वा व्रतमन्यत्र, विजहार महातपाः ॥ १११ ॥ पुरमन्तःपुरं मन्त्रिमण्डलं चापि पृष्ठतः। षण्मासीममुना साई, परिभ्रम्य न्यवर्त्तत ॥ ११२ ॥ स षष्ठपारणेऽभुंक्त, छागीतकं सचीनकम् । तेन तस्याभवत् सप्त, वेदनाः खेदनायिकाः ।। ११३ ॥ कच्छूशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । सप्तवर्षशती सप्ताधिसेहेऽसौ महामुनिः ॥ ११४ ॥ सहमानस्य तस्यान्यानुपसर्गान् परीषहान् । लब्धयो विविघा जातास्ता नैवोपजिजीव सः ॥११५॥ पुनर्निष्प्रतिकर्मत्वप्रशंसां शक्रनिर्मिताम् । श्रुत्वा सुरौ परीक्षार्थ, भिषग्रूपौ समागतौ ॥११६ ॥ तावूचतुर्मुनि स्वामिनावां निजकमेषजैः । चिकित्सको चिकित्सावश्चिकित्सां तद्विधा. ॥१५०॥ पय ॥ ११७ ॥ मुनिराह द्विधारोगा, द्रव्यभावविभेदतः । भावरोगहरौ तच्चेबुवां तन्मां चिकित्सताम् ॥ ११८ ॥ द्रव्यरोगहरौ | चेत्तद्गलत्पामां ममांगुलिम् । पश्यतं श्लेष्मजस्पर्शस्वर्णवर्णीकृतां मया ॥ ११९ ॥ तद्देहश्यामले रोगैस्तपःस्वर्णकशाश्मनि । प्रति ACCORAECCANCIECCCC Cirl
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy