SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ विनये चन्दनावृत्तम् भाति स्म रेखेव, जातरूपनिमांगुली ॥१२०॥ तौ तद्वीक्ष्योचतुः शक्रार्थवादाचत्परीक्षणम् । कर्तुमावामिहायाती, न सामान्योऽसि | प्रव्रज्या०18 सर्वथा ॥ १२६ ॥ तमुक्त्वेति सुरावेतौ, नत्वा स्तुत्वा मुहुर्मुहुः। गतौ सनत्कुमारस्तु, स्वनाम्ना स्वर्गमासदत् ॥ १२२ ।। इति | श्रीप्रद्यु- पञ्चमगाथार्थः ।। अथ प्रव्रज्यादुष्करत्वं षष्ठगाथया विवृणोतिम्नीयवृत्ती गुरुकुलवासो य सया खुहापिवासाइया य सोढव्वा । बावीसं च परीसह तहेव उवसग्ग दव्वाई ॥६॥ गुरुकुलवासश्च सदा, गुरुकुलवासो हि स्मारणावारणाप्रेरणाप्रतिप्रेरणाहेतुरिति तत्रैव विनयः सम्भवति, ततो विनयविधौ ॥१५१॥ है साधुविषये आर्यचन्दना प्रवर्तनीविषये मृगावती च दृष्टान्तौ, तथाहि- स्वामिनः केवलज्ञानस्योत्पत्तौ गौतमादिषु । एकादशसु शिष्येषु, त्रिपदीसूत्रवाक्यतः॥२॥ सूत्रितद्वादशांगेषु, भितेषु गणेशताम्। अपापापुरि शक्रेणानीतोपस्वामि चन्दना ॥२॥ (युग्मम्) सा च कन्याशतैर्युक्ता, तयैव प्रतिबोधितः । दीक्षिता शिक्षिता सर्वमाचार स्वामिना स्वयम् ॥ ३॥ श्राविकीव्रतिनीधर्मप्रवर्तकतया कृता । प्रवर्तिनीत्वे नाथेन, कौशाम्ब्यामन्यदाऽगमत् ॥ ४ ॥ कलापकम् ॥ तत्रागतश्च चम्पायां, निःस्वः श्वेतवकाभिधः। श्राविकावतिनीवृन्दवृतां नृपतिवद्मनि ॥५॥ हित्वा सुखासनाश्वादि, सम्मुखैमन्त्रिभिनूपैः । समुत्थायापणे| भ्यश्च, वन्द्यमानां महाजनैः ॥ ६॥ ददर्श दर्शनीयां तां, चन्दनां दृष्टिनन्दनाम् । पप्रच्छ स्थविरं चैक, केयं पूज्यपदद्वया? ॥७॥ विशेषकम् ।। स प्राह पुत्री चम्पेशदधिवाहनभूपतेः । श्रीवीरस्यायशिष्या च, स्वामिनः चन्दनाभिधा ॥८॥ प्रवर्तिनीपदस्थाऽसौ, वसतो याति वन्दितुम् । मुमुक्षूः त्रिपदीस्थैर्यसुस्थितं सुस्थितं गुरुम् ॥ ९॥ तदाकर्ण्य स तवृन्दमन्वितो गुरुमानमत् । वन्दित्वा चन्दना सूरीमिजोपाश्रयमागमत् ॥ १०॥ गुरुप्रोक्तः स च प्रोचे, दृष्ट्वाऽमुं चन्दनागमम् । समेत्याहं KOLOGISCHE GE eGRESCALCREOCHECHECAREECIA
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy