________________
श्री II
E
प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती
BI परिषहे सनत्कुमार चरित्रं
॥१४९॥
HASAGAR
नापुरे। समं महेन्द्रिसिंहन, समायातोऽश्वसेना८३॥पिता राज्ये प्रमोदेन,स्थापयित्वा निजाङ्गजम् । राजर्षेः सुव्रतात् सम्यग्भवोत्तार्यग्रहीद्वतम् ॥८४॥ राजा सनत्कुमारोऽथ, सुहृदं सौहृदाश्रयः । महेन्द्रसिंह सेनाधिपतित्वेऽतिष्ठिपन्मुदा ॥ ८५ ॥ चक्ररत्ने समुत्पन्ने, | स षट्खण्डमसाधयत् । दशवर्षसहस्रथाऽसौ, वर्ष भरतनामकम् ॥८६॥ सम्पूर्णचक्रवर्तित्ववैभवः स्वपुरान्तिके । सनत्कुमारनामासौ, तुर्यश्चक्री समाययौ ॥८७॥ सौधर्मेन्द्रस्ततस्तस्मै, श्रीदनाप्रेषयन्मुदा। चामरे कुण्डले देवदृष्ये द्वे पादुके अपि ॥८८।। हारोडुमालां श्वेतातपत्रं च मुकुटं मणीन् । सपादपीठं पंचास्यपीठं भूरि च भूर्यपि ॥ ८९ ॥ प्रवृत्तऽप्सरसा नृत्ते, कलं गायति तुम्बरौ । चक्रोश उत्सवप्रीतो, धनदेन प्रवेशितः ॥९० ॥ नृपैः समस्तैरभ्येत्य, कृते द्वादशवार्षिके । चक्रिणश्चक्रवर्तित्वाभिषेकस्य महोत्सवे | ॥९१।।तव प्राग्जन्ममित्रस्य, शक्रेण प्रेष्य मामिह । उत्सवो विदधे श्रीदस्तमित्युक्त्वा तिरोदधे॥१२॥ युग्मम्।। दधे सनत्कुमारस्य, | लक्ष्म्या रूपेण तेजसा। सौभाग्येन च भाग्येन, न कोऽपि प्रतिरूपताम् ॥ ९३ ।। एकदा च सुधर्मायां, नाटकक्षिप्तचेतसः । शक्र
स्येशानतोऽभ्यागात्, सुरः कोऽप्यतिभासुरः॥ ५४ ॥ तेजांसि निजतेजोभिस्तेन देवेन नाकिनाम् । तिरोहितानि ताराणां, | भानुनेव स्वभानुभिः ॥९५॥ गतेऽस्मिस्त्रिदिवं तत्र, देवे देवैर्दिवस्पतिः। प्राचुर्यकारणं पृष्टस्तेजसां प्राह तान् प्रति ॥९६|| जन्मन्ये| तेन पूर्वस्मिस्वपस्तप्तं सुदुस्तपम् । आचामाम्लवर्द्धमानं, तत्प्रभावोऽयमद्भुतः ॥ ९७ ।। पुनः पृष्टः सुरैः कोऽपि, सम्प्रत्यस्ति | परो नरः। तेजस्वी रूपवांश्चेति?, ततः प्रोवाच वासवः ।। ९८ ॥ चक्री सनत्कुमारोऽस्ति, यादृग् रूपेण तेजसा । तादृशः कोऽपि मानवास्ति, नरेष्वपि सुरेष्वपि ॥ ९९ ॥ तत्प्रत्ययार्थं द्वौ देवी, भूत्वा भूदेवरूपिणी । श्रीमत्सनत्कुमारस्य, द्वाःस्थानागत्य चोचतुः
॥१०० ॥ द्विजावावां समायातौ, चक्रिरूपं निरूपितुम् । दूरदेशान्तगदेतच्चक्रिणे त्वं निवेदय ।। १०१॥ तदानीं कृतसागा
%%a4%ACANCICIA-GAR
| ॥१४९॥