SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्री याचवायां बलदेवः प्रव्रज्या श्रीप्रद्युः CLOOTER म्नीयवृत्ती ॥१७॥ HOEACAREER मृगेन्द्रान् वीक्ष्य मय॑न्द्रः, स्तुत्वा नत्वा पलं मुनिम् । स्थानं निज निवृत्यागुर्नृसिंहाख्यां त्ववाप सः॥ १२॥ तस्य साम्यजुषो | ध्यानरते: स्वाध्यायसंजुषः । शान्ताः स्नेहं व्यधुनित्यं, शत्रवोऽपि हि जन्तवः ॥१४॥ केचिद्भद्रकां भेजुः, श्रावकत्वं च केचन । केचिच्चानशनं केचिच्छिष्यवत्पयुपासते ॥ १५ ॥ एको मृगः पुनर्जातिस्मरः संवेगवांस्ततः । यत्र यत्र मुनिर्याति, तत्र तत्रानुयाति | सः ॥ १६ ॥ अन्यदा बलदेवर्षिर्मासपारणकारणात । प्राविशत्पुरि भिक्षार्थी, ददृशे चैकया स्त्रिया ॥ १७॥ साऽऽलोक्य कामपालर्पि, काममूर्तिविडम्बकम् । जगाम कामबाणानां, निकाममपि वेध्यताम् ।।१८॥ निरूपयन्ती तद्रूपमसौ कूपतटस्थिता । कुंभकण्ठभ्रमात् क्षीरकण्ठकण्ठे गुण न्यधात् ॥ १९ ॥ अदृढीकृतपाशायां, तस्यां सोऽन्तिकमागमत् । तां संबोध्य निजं रूपं, निन्दन व्यावृत्य निर्गतः ॥२०॥ निरियायाऽन्यदा चारुदारुग्रहणहेतवे । रथकारपरीवारः, पाथेयादियुगाययौ ॥ २१॥ तदादेश्या नराः | पारवध्याः सितपरश्वधैः। पर शतांस्तरूश्छिन्नानईच्छिन्नांश्च चक्रिरे ॥ २२ ॥ बलपिरपि भिक्षार्थी, तेषु भोज्योद्यतेषु तु । पारणा यागमत् पृष्ठे, सारङ्गोऽपि समागमत् ॥२३॥ निरीक्ष्य बलमायात, रथकारो व्यचिन्तयत । अहो पुण्योदयो मे यदतारीद् घुतरुमेरो | ।। २४ ॥ अहो महानुपशमोऽस्याहो रूपमहो महः । तत् कृतार्थोऽस्म्यहं भिक्षाकृते यदयमागमत् ॥ २५ ॥ अकस्मादागतायास्मै, मदीयमुकृतैः कृती । प्रासुभिक्षाप्रदानेन, करोमि स्वं विकल्मषम् ॥ २६ ॥ ध्यात्वेति मूर्द्धनि करौ, किरीटीकृत्य भावतः। प्रणनाम महीन्यस्तजानुमस्तकहस्तकः ॥ २७॥ अन्नपाने समादाय, समदेष समस्थितः । ते चतद्धो विशुद्धे ते. विज्ञाय मुनिरग्रहात् ॥२८॥ तेन दानफलेनेप, रथकृत सुकृतक्रमी । बबन्ध देवलोकायुः, पात्रदानेऽल्पकं हि तत् ॥ २९ ॥ मृगोऽपि भक्तिनिगच्छदाष्पप्लावितलोचनः । तावुभावपि निध्यायध्यायदिति शुद्धधीः ॥ ३० ॥ धन्यात्मा धन्यमूर्धन्यो, मुनिरेप महामनाः । अप्रवेशमयो यस्य, ॥१७४॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy