SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्युश्रीयवृत्ती ॥१७३॥ तवे ॥ २२ ॥ धर्म्मध्वजं च रक्तातं, भुजभ्रान्त्या तदीयकम् । नभसा शकुनी नीत्वा तत्याजान्तःपुरोपरि ||२३|| पुरन्दरयशादेवी, प्रत्यभिज्ञाय तं पुनः । उवाच किमिदं ? ज्ञात्वा, कञ्चुक्यूचे च तत्तथा ॥ २४॥ कर्म्मातिश्वपचं साधी, दुर्वचं किमिदं त्वया ? । विहितं दण्डके! देवी, क्रुधेति नृपतिं जगी || २५ || कर्म्मचण्डालता चक्रे, प्रचण्डा दण्डके! त्वया । यद्वाक्येनेदृशी धिक् तं द्विजातिं चाघ माधमम् ।। २६ ।। निन्ये शासनदेव्याऽसौ वदन्तीति नृपान्तिकात् । व्रतं श्रीसुव्रतस्वामिसमीपे च समाददे || २७ ॥ स्कन्दकोsग्निकुमारेषूत्पद्याभ्येत्य विरोधतः । सराष्ट्रं दण्डकं दग्ध्वा दण्डकारण्यमातनोत् ॥ २८ ॥ अथ याच्ञा परीषदृष्टान्तः, तथाहि द्वारकादाहे, सञ्जाते यादवक्षये । विष्णुलोकं गते विष्णौ, सिद्धार्थसुरबोधितः ॥ १ ॥ श्रीमन्नेमि समादिष्टचारणश्रमणान्तिके । आत्तदीक्षो बलः शैलशृङ्गस्थस्तप्यते तपः ॥ २ ॥ युग्मम् ॥ सप्तसप्तमिकाद्याः स, प्रतिमाः प्रतिपन्नवान् । तासां स्वरूपं विज्ञेयमित्थमागमभाषितम् || ३ || प्रथमे सप्तके दत्तिरेकैकाशनपानयोः । द्वितीये द्वे स्युरेवं च सप्तमे सप्त सप्तके || ४ || एवमेकोनपञ्चाशद्दिनैर्भिक्षाशतेन च । पण्णवत्यधिकेन स्यादाराद्वाऽसौ यथाविधि ॥५॥ स्यादष्टाष्टमिकाऽप्येवं, चतुःषष्ट्या तु वासरैः । एकाशीत्या दिनैरेवं भवेन्नवनवम्यपि ।। ६ ।। तृणहारकाष्ठहारवनच्छिद्भथोऽन्नपानकम् । सोऽर्द्धमासादथो मासात् प्राप्य पारणकं व्यधात् ॥ ७ ॥ तृणकाष्ठादिहारेभ्यस्तपः काष्ठाजुपं च तम् । दिव्यरूपं परिज्ञायाक्षुभ्यन् सीमान्तपार्थिवाः ॥ ८ ॥ दध्युश्च कुरुते कोऽपि तपोऽस्माकमुपर्ययम् । कष्टं करोति राज्येच्छुस्तत्तं विध्वंसयामहे ॥ ९ ॥ सन्नद्धबद्धकवचा, विवि धायुधपाणयः । अनेकवाहनारूढास्ते श्रीराममुपागमन् ॥ १०॥ ततः सिद्धार्थदेवेन, रामर्षिचरणान्तिके । महाविकरालवदना, महाभैखदर्शनाः ।। ११ ।। क्षोदयन्तः क्षितिं कालायसाङ्कुशसखैर्नखैः । मुक्तस्कन्धसटाः सिंहव्यूहास्तत्र विनिर्मिताः ॥ १२ ॥ युग्मम् ॥ याच्ज्ञायां बलदेवः ॥१७३॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy