________________
श्री
प्रव्रज्या० श्रीप्रद्युः नीयवृत्ती
5%AA
॥३०॥
TREAkkRUARCHASHA
| दत्तायास्तत्राशुष्यत्तदाऽद्भुतम् ॥ ११७ ॥ अधःस्थे मूलदेवेऽथ, भृतेऽखिलमलांभसा । कुट्टिनी संज्ञयाऽभ्येयुर्भटाः प्रकटहेतयः मनुष्य॥ ११८॥ मृलदेवं गृहीत्वा च, व्यालैाल इव द्विपः । गर्जन्नुवाच पश्यास्ति, कश्चित्ते शरणं यदि ॥ ११९ ॥ सोऽथ स्वं
दादुलेभतायां
स्वामवेष्टितं मत्वा, वैरिभिनष्टचेतनः । निरायुधं च प्रोचे तं, कुरु स्वरुचितं ननु ॥१२०॥ अचलोऽचिन्तयत् कश्चिदयं हि पुरुषोत्तमः।।
दृष्टान्तः आकृत्या ज्ञायते कस्य. स्खलितं न भवे भवेत् ॥१२१॥ उक्तञ्च कः सुखी नित्यं, कस्य लक्ष्मीश्च निश्चला । स्खलितं कस्य न स्यात् कः, खण्ड्यते नैव दैवतः ॥१२२।। ध्यात्वेत्यूचे भवानेवंविधाऽवस्थास्थितो मया । अमोच्यहं त्वया मोच्यस्तदेवाद् व्यसने सति ॥ १२३ ॥ द्विधाऽप्युत्तीर्णनीरोऽसौ, निर्गतो मन्दिराद् द्विधा । सस्नौ स्पृष्टांत्यजेनेव, सचेलः सरसोऽन्तरे ॥ १२४ ॥ दध्यौ च मान्ययं मानम्लान्या प्रग्लानमानसः । गत्वोपायं क्वचित् कुर्वेऽमुं प्रति प्रतिविप्रिये ॥ १२५ ॥ मित्रेषु नोपकुर्वति, नापकुर्वति शत्रुषु । ये नराः केन राजन्ते, ते मानं मानशालिषु? ॥ १२६ ॥ ध्यात्वेति समयज्ञोऽयं, भिक्षया प्राणवृत्तिकृत् । दुःखवार्द्धितट बेन्नातटं प्रत्यचलत्ततः ।। १२७ ।। पर्यटॅश्चाटवीमेकां, प्राप द्वादशयोजनीम् । विशन्निःशम्बलो निःसहायश्चास्यां व्यचि- न्तयत् ।।१२८॥ यदि कश्चित् द्वितीयः स्यात् , सहायो वचनेऽपि हि । सुखादुत्तीर्यते तेन, सार्द्ध विपदं चाटवीम् ॥१२९ ।। इति ध्यायति तत्रागाद्दर्शनीयाकृतिः क्षणात् । ब्राह्मणष्टक्कजातीयः, शबलस्थगिकां दधत् ॥ १३० ॥ पृष्टस्तेन व याताऽसि १,५ द्विजःप्रोचेऽटवेस्तटे । परे वीरनिधानारव्यं, ग्रामं गन्ताऽस्मि सुन्दर ! ॥ १३१ ॥ त्वं व गंताऽसीति पृष्टेऽपरो घेनातटं जगी। द्विजो जगाद तङ्केहि, यावोऽथ चलितावुभौ ॥ १३२ ॥ अहो यामयुग यद्भया, ताभ्यां दृष्टं सरोवरम् । क्षणं विश्रम्य ते मार्गे, च्छायायां गतभान्तिके ॥१३३॥ मृष्ट्वा करक्रमं छायाशालिपालिद्रुमश्रिते । अपरेऽच्छोटयट्टक्वाडवः शम्बलस्थगीम् ॥ १३४॥
%