SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या श्रीप्रद्युनीयवृत्ती 5555 १४७॥ कालस्य, नोष्णमुष्णागमस्य च । नाम्बु चाम्बुदकालस्यानलस्योऽयं व्यजीगणत ॥ ४७ ॥ महेन्द्रसिंहः सर्वत्र, मित्रमेवं विलोक- P५प्रव्रज्यायन् । ससारसारसारावैराससार सरः सरन् ॥४८॥ पद्मिनीनिलयं स्वच्छफलदैः परिवारितम् । समित्रमिव तद्वीक्ष्य, तापं | दुष्करत्वे तत्याज वर्त्मजम् ।। ४९ ॥ तच्चातिथेयमातिथ्यमस्य चक्रे फलैर्जलैः। अर्जितं सर्वसामान्यं, धनं धान्यं सरश्च सन् ।। ५० ॥ सनत्कुमार तरीतुमिव दुःखाब्धिमारूढस्यास्य संवरम् । दक्षिणेनेक्षणेनोचेः, पस्पन्दे पाहुनाऽपि च ॥५१॥ ततो हर्षसमुत्कर्षरोमहर्षेः कथा पुरो व्रजन् । वेणुवीणाध्वनिस्फीत, संगीतमभृणोदसौ ॥५२॥ ददर्श दर्शनीयांगमृगाक्षिमध्यवर्तिनम् । कण्ठपीठलुठद्धारं, है सादरं सुहृदं निजम्।।५३।। दूरादुद्दण्डमुद्दण्डप्रणाम सूत्रयन्नयम् । समुत्थाय कुमारेण, सहर्ष परिषस्वजे॥५४॥ तयोमिलितयोः काला द्वारम्भोधरयोरिव । स्नेहयुक्तिरभूद् व्यक्त्या, बाष्पमुष्णं विमुंचतः ॥ ५५॥ प्राग्वृत्तं तेन पृष्टश्च, 'कुमारः कथने प्रियाम् । आदिश्य च कुलमतिसंज्ञां शेते स्म कैतवान् ॥५६॥ साऽप्याह च तुरंगेणापहृतस्तव सुहृदः। द्वितीयेऽति श्रमेणाश्वः. | स च निश्चेष्टतां गतः ॥ ५७ ॥ मुक्तः सख्यादथोत्तीर्य, मुक्तः प्राणैरपि क्षणात् । राजापथ्यकृतः प्रार्थ्यः, प्राणनाशो | यथा तथा ॥ ५८ ॥ आर्यपुत्रोऽपि मूर्छालः, सुप्तस्तरुतले क्षणम् । तदधिष्ठातृयक्षेणाभ्यागतोऽयं महापुमान् ॥५९ ॥ | विचार्येति जलैः सिक्तः, प्रबुद्धः पायितः पयः। ऊचे कस्त्वं कुतश्चैतत् , पयः पीयूषसोदरम् ? ॥ ६ ॥ ॥ युग्मम् स प्रा हैवमहं यक्षः, पथश्रान्तस्य ते कृते । सत्कृपो मानसे मानिन् !, मानसमढौकयं पयः। ६१ ॥ त्वत्सखा प्राह दाहाय, बहवोऽपि ॥१४७॥ | दवा इव । सन्ति शान्त्यै पुनस्तस्य, भवानेको घनाघनः ॥६२ ॥ तापस्त्वेष ममात्यन्तं, मानसेऽमानसेवनात् । शान्ति यास्यति | | तत्त्वं मां, नय तत्र नयाध्वग! ॥६३॥ ततः पुण्यजनेनामुं, नीतं पुण्यजनोत्तमम् । कैलासे मानसांतःस्थं, धृत्वा तापमपाहरत् ॥६४॥ SAGAR C ECAUSESCORE
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy