SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० | दुष्करत्वे श्रीप्रद्यु, म्नीयवृत्ता कर ॥१४६॥ ऽऽश्रयमयं संघचैत्यपूजां विधाय च । व्रतमादाय शैलाये, कायोत्सर्गेण तस्थिवान् ॥ २९ ॥ पृष्ठमांसादिभिP?र्बाध्यमानोऽपि ठा५प्रव्रज्यानिश्चलः । पूर्णायुरिन्द्रः सौधर्म, जिनधर्मोजनिष्ट सः ॥ ३०॥ स त्रिदण्डी तु मृत्वाऽस्य, यानमैरावणोऽजनि । ततथ्युतो भवं भ्रान्त्वा, सिताक्षो गुह्यकोऽभवत् ।। ३१ ॥ इतश्च जम्बूद्वीपस्याभरणे कुरुनीवृति । इहास्ति हस्तिनपुरं, पुरं सुरपुरप्रभम् । सनत्कुमार कथा |॥ ३२ ॥ रम्यश्च सेत इत्याख्याख्यातस्तत्राभवन् नृपः । सहदेवी महादेवी, चास्य देवीव रूपतः॥ ३३॥ तत्कुक्षौ जिनधर्मस्य, जीवः सौधर्मकल्पतः। चतुर्दशमहास्वप्नसूचितः समवासरत् ॥ ३४ ॥ कालेऽसूत सुतं सा तु, महेनाथ महीयसा । सनत्कुमार इत्याख्यामस्य ख्यातां पिताऽतनोत् ॥ ३५ ॥ मूर्तो मनोरथः पित्रोरयं सूनुरवर्द्धत । कुशलः कलयामास, क्रमशः सकलाः कलाः ॥ ३६॥ स सुभ्रभूलतावासवनं प्राप्तश्च यौवनम् । मैत्री महेन्द्रसिंहेन, कालिन्दीसूरजेन च ॥ ३७॥ स च सा - ला कचत्वारिंशद्धनुस्तनुमानभृत् । अद्वैतरूपस्वणोंभः, सर्वलक्षणलक्षितः ।। ३८ ।। अन्यदा मकरन्दाख्योद्याने मित्रेण संयुतः । गता रन्तुं वसन्तेऽसौ, वसन्तेनेव हृन्मयः ॥ ३९ ॥ तदा चाश्वपतिप्रत्नप्राभृताश्वव्रजान्नृपः । नाम्ना जलधिकल्लोलमश्वं प्रेषीत सुतोचितम् ॥ ४० ॥ त्यक्तक्रीडः समारोहत् , कुमारस्तं हयं स्यात् । चलाचलनमात्रेणोत्प्लुत्य दूरं गतः स तु ।। ४१ ॥ चलन् | सनत्कुमारोऽथ, निरुणद्धि यथा यथा । शिक्षायां विपरीतोऽश्वः, स धावति तथा तथा ॥ ४१ ॥ अन्वयासीत कुमाराश्वमश्वसे- ॥१४६॥ नोऽश्वसेनया । तदा च त्यपावन्त्या (वात्यया गत्या ) ऽपमृत्युनॆत्रयोरभूत् ॥ ४३ ॥ ततो महेन्द्रसिंहेन, महानिर्बन्धतो नृपः। निन्ये सुतवियोगाों , व्यावृत्य नगरं प्रति ॥४४॥ स्वयं नृपमनुज्ञाप्यानुमित्रं सांध्यरागवत् । महेन्द्रसिंहः कान्तारं, द्वीपान्तरमिवाविशत् ॥ ४५ ॥ अशरण्येवरण्येषु, निविडाद्रिषु वादिषु । निम्नगासु सुदुर्गासु, बभ्राम सुहृदः कृते ॥ ४६॥ न शीतं शीत COLEGECHODAECEMCASH
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy