SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्युश्रीवृचौ ।। १४५ ॥ मजानन् मोहमोहितः । कुपतिः कुपितां जान अङ्घिलग्न वटून्यधात्॥ ११ ॥ चदुभिः पटुभिर्नाल्पैर जल्वंतीमिमामयम् | अंके कृतां (त्वा) क्षमा भर्त्ता (निजावस्थां ) कृपालीको न्यवेदयत् ।। १२ ।। तद्वीक्ष्य सोऽन्यतो निन्ये, मन्त्रव्याजेन मन्त्रिभिः । विष्णुश्रियः शरीरंतु, भुजिष्यः प्रेषितं बहिः || १३ || मन्त्रिभिर्मन्त्रयित्वाऽसौ वासवेश्मन्युपागतः । तया हीनं तु तद्वीक्ष्य, हा हतोऽस्मीति मूर्च्छितः || १४ || अग्रे विष्णुश्रिया छिन्नचैतन्यं मूर्खयाऽथ तम् । शोच्यशोच्यमशोचन्त, सचिवाः शुचिबुद्धयः ।। १५ ।। चन्दनादिता मूर्च्छा, यदा स प्राह मन्त्रिणः । यत्र क्वापि प्रिया मेऽस्ति, ततोऽप्यानीय दीयताम् ॥ १६ ॥ इयमत्रोपविष्टाऽस्ति, वदद्भिः सचिवैरपि । द्विदिन्यनन्तरं निन्ये नृपः कुणपसन्निधौ ॥ १७॥ तदाऽगोपितगोप्यांगं, कृमिकर्णि कलेवरम् । वीच्य क्षोणिपतिर्दध्यौं, | विवेकसदृशं हर्दि || १८ || कुलं शीलं यशः पुण्यं यत्कृते सर्वमुज्झितम् । तस्था एतच्छरीरस्य, परिणामोऽयमीदृशः॥ १९ ॥ मलमूत्रनिधानेत्र, गात्रेऽसृग्विस्त्रगन्धिनि । तत्तच्छुषिरमेध्येऽस्मिन् मेध्यबुद्धिर्मया कृता ॥ २० ॥ अविक्रमेण कामस्य, जयेऽपयशसा जने । स्वं नामापि मयाऽनर्थकारिणाऽनर्थकं कृतम् ॥ २१ ॥ यथेदं नश्वरं देहं तथेदमपि निश्चितम्। तदस्य लाभं गृह्णामि, कर्म्मनिर्मूलकं व्रतम् ।। २२ ।। ध्यात्वेति स व्रती सूरेः, सुव्रताद् दुस्तपं तपः । तप्त्वा सनत्कुमारेऽभूत्, कल्पे देवो महर्द्धिकः ॥ २३ ॥ ततो रत्नपुरे जातो, जिनधर्माभिधो वणिक् । नागदत्तस्त्वद् भ्रान्त्वा, भवसिंहपुरे द्विजः ॥ २४ ॥ स त्रिदण्डयग्निशम्र्माख्यो, द्विमासक्षपणव्रती । राज्ञा रत्नपुरेशेन, तत्रायातो निमन्त्रितः ॥ २५ ॥ तत्रैव जिनधर्म्म स, वीक्ष्य तद्विद् द्विधाऽवदत् । भोजनं भाजनं न्यस्य कुर्वे पृष्ठेऽस्य नान्यथा ।। २६ ।। हृदयं जिनधर्म्मस्य, जिनधर्मेण वासितम्। राजाऽऽज्ञयाऽप्यतः प्राप, पृष्ठ | तस्यान्यतीर्थिकः ॥ २७ ॥ तप्तप यसपात्रेणादाहि पृष्ठ नं हृत्पुनः । तत्पृष्ठे ऽस्योद्वृता तेन, छविर्नतु मुखच्छविः || २८ ॥ गत्वा ५ प्रव्रज्य दुष्करत्वे सनत्कुमार कथा ॥ १४५ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy