________________
श्री
प्रस्तावना
प्रव्रज्याविधाने
॥१२॥
वववववव
अत्र तु विभक्तिसप्तकक्रमेण सामान्याहत्स्तुतिरेव मंगलतया, समरादित्यसंक्षेप मंगलपूर्वतनाचार्योपकार्याचार्यस्तुतिक्रियैवं, अत्रत्या तु स्तुतिः शिरोधृता या सैव । चित्रभानुसुधाभानुचण्डभानुप्रभाधिकम् । शाश्वतं जयति ज्योतिः, परमं परमंगलम् ॥१॥ आदियोघिदमहन्तं, वृषभं कनकप्रभम् । प्रणोमि यदनुध्यानं, स्तम्भनं मोहभूपतेः ॥२॥ शान्त्याधहस्त्रयं नौमि, यत्पदाधो निधिवजः। नवहेमाम्बुजव्याजात्, परित्यक्तोऽपि नात्यजत् ॥३॥ जेताऽपि जगतामेष, विषमानो यतस्त्रसन् । सुचवां भूवनेऽनेशत्, स नेमिः पातु काप्रभुः ॥४॥ श्रीमतः पार्श्वनाथस्य, स्तुमस्तां गतरागताम् । यत्र प्रभावती मूर्तिः, सत्त्रं सर्वत्र दृश्यते ॥५॥ अन्तस्थाशीर्षवर्गान्त्यानपि पूज्यपदं नयन् । वर्धमानमहावीरनामभ्यां पातु को जिनः ॥६॥ विदितस्फूर्तयः शुद्ध संयमस्येव मूर्तयः । जिनाः सप्तदशान्येऽपि, श्रेयो विश्राणयन्तु वः॥७॥ चतुर्मुखभवां हंसगामिनीमर्थदीपिकाम् । स्फुरत्प्रकीर्णकामगोपांगपूर्णा गिरं स्तुवे ॥ ८ ॥ श्रीमते गोपमुख्याय, गौतमस्वामिने नमः । परितश्चारिता येन, त्रिपद्यपि जिनस्य गौः॥९॥ स सुधर्मसधर्मा श्रीसुधर्मा गणभृत्वरः । सवृन्दारकवृन्देन, वज्रिणा सेवितः श्रिये ॥१०॥ जम्बूर्जित्वा जनीव्याजाच्चमूः कर्ममहीभूजाम् । तानेकांगाझिगायाष्टावयकष्टास्किमद्भतम् ॥ ११ ॥ वैरिणामन्तरंगाणां, षण्णामपि निषेधकाः । षट् सन्तु षड्वताधाराः, श्रुतकेवलिनः श्रिये ॥ १२ ॥
RECEKASIAGEGA