________________
5
प्रस्तावना
प्रव्रज्याविधाने
॥११॥
3534359:00
गमद्दमनिधौ यस्मिनकारोऽप्यसौ ॥३५॥ शिष्यः श्रीकनकप्रभस्य सुकविः श्रीबालचन्द्रानुजो, ज्यायान् श्रीजयसिंहतः प्रतिभया |श्रीवस्तुपालस्तुतः । विश्वाल्हादनठक्कुरान्वयगुरुर्मत्या सतां सम्मतः, सूरीणां सुकवित्वशोधनविधौ प्रद्युम्नसरिः प्रभुः ॥ ३६ ॥
_ वृत्तिकृदन्थविचारः-इमे एव पूज्यपादाः प्रस्तुतेऽपि विवरणे स्वं तत्संक्षेपकर्तृतया ख्यापयन्ति, एतच निम्नप्रद| दितोल्लेखात स्पष्टतरं शेमुषीभृतां-.
पृष्ठं १ 'वृत्ति प्रद्युम्नसरिः प्रथयति समरादित्यसंक्षेपकर्ता'
पृष्ठे १४४ “यदुक्तमुक्त्या युक्तं श्रीहरिभद्रगुरोर्मया । समरादित्यसंक्षेपे, यतिस्नानोज्झनक्षणे ॥ १॥ कृते स्नाने क्षणं शौचं, रागमानौ च चेतसि । स्त्रीजनप्रार्थनीयत्वं, ब्रह्मचर्यस्य दूषणम् ॥१॥ घातो जलस्थजीवानामन्यसञ्चाविवाधनम् । क्षीरक्षालनमंगार, इवाज्ञानकाशनम्॥२॥ अस्नाने तु न दोषास्ते, मत्वेति मुनिपुंगवैः। वयं स्नानं ततः सिद्धिवधूसंगमसस्पृहः ॥ ३ ॥ पृष्ठे २४२ श्रीदेवानन्दशिष्यश्रीकनकप्रभाशिष्यकः । समरादित्यसंक्षेपकर्ता वृत्तिमिमा व्यघात् ॥१॥" एवं च श्रीमता कृतिद्वये न कोऽपि | विवादः, न च चित्रयितव्यं तेषां समरादित्यसंक्षेपकरत्वोपाधौ, यतः कथा हि समरादित्यस्य तथाविधा चैव यतो यथावद्भावार्थ | तस्या व्यवस्थाप्य न संक्षेप्तुं शक्या प्राकृतैः, किंच-ग्रन्थकृत्पूर्वजश्रीचन्द्रप्रभसूरीणामपि गुरुपादाः श्रीप्रद्युम्नसूरय इति स्पष्ट निष्टंकितं स्यात् पार्थक्यं तेभ्य इति योग्य एवोपाधिः, अन्यच्च-तत्र श्रीसमरादित्यसंक्षेपे यथा पूर्वतनसूरीणां नमनादि आसनस्वोपकारिणां नमनादि च विदधिरे तथा नात्रातोऽप्येककर्तृतोक्तौ द्वयोः प्रयोजनं स्यादपि, किंच-श्रीसमरादित्यसंक्षेपे व्यस्तसमस्तनिर्देशेन गूढचतुर्थादिना च यथाऽऽराध्यगुरुवराणां स्मृत्यादि न च तथाऽत्रेत्यपि हेतुत्वेन स्यादेव, मंगलमपि तत्र विस्तरेण,
DIREOSADARSACARANA
॥११
था पूर्वतन प्रद्युम्नवस्य भावदावा