SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्युश्रीयवृत्ती ॥१२७॥ प्रान्ते त्रिदण्डभूत् ॥ ३० ॥ ततः पर्यट्य संसारं, स्तूणाख्ये सन्निवेशने । पुष्पमित्राभिधो विप्रः, प्राग्वदन्ते त्रिदण्डिकः ॥ ३१ ॥ सौधर्मेऽथ सुरो भूत्वा वेददेशेऽष्टमे भवे । उद्योतनामको विप्रः, परिव्राडप्यजायत ॥ ३२ ॥ गत्वेशाने ततश्युत्वा मन्दिराख्ये पुरे द्विजः । अभिभूतिस्त्रिदण्ड्येष, तृतीयं त्रिदिवं ययौ ॥ ३३ ॥ श्वतपुर्यां ततयुत्वा भारद्वाजाभिघो द्विजः । स प्राग्भववतीभूत्वा माहेन्द्रं कल्पमीयिवान् ॥ ३४ ॥ ततो भ्रान्त्वा भवं राजगृहे स्थावरमाहनः । पूर्वव्रती गतो ब्रह्मलोकं भ्रान्तो भवं पुनः ॥ ३५ ॥ षोडशेऽथ भवे राजगृहे श्रीविश्वनन्दिनः । राज्ञो विशाखभृत्याख्यो, युवराजोऽस्ति सोदरः || ३६ || भार्यायां तस्य धारिण्यां ब्रह्मलोकाच्च्युतः सुतः । जीवोऽसौ नयसारस्य विश्वभूतिरितीरितः ॥ ३७ ॥ युग्मम् ॥ राज्ञः प्रिया प्रियंगुश्च, सुषुवे सुतमन्यदा । विशाखनन्दिनं नाम्ना, प्राप्तौ द्वावपि यौवनम् ॥ ३८ ॥ सान्तःपुरो महाभूतिर्विश्वभूनिर्गतोऽन्यदा । मुदा क्रीडितुमुद्याने, नाम्ना पुष्पफरण्डके ।। ३९ ।। विशाखनन्दी पृष्ठेऽस्यायातः स च बहिः स्थितः । प्रियंगुदेव्या दासीभिरयं चार्थो निवेदितः ॥ ४० ॥ ततः सकोषां विज्ञाय, राज्ञीं राजा निजाज्ञया । ताडयित्वा महाभेरी, चक्रेऽलीकप्रयाणकम् ||४१|| भैरीस्वरं तमाकर्ण्य, विश्वभूतिः | ससंभ्रमः । किमेतदिति पप्रच्छ, स्वच्छचित्तो महीभुजम् ॥४२॥ राज्ञोचे वत्स ! वत्सस्त्वं राज्ञामाज्ञा हि जीवितम् । सीमां पुरुष सिंहाख्यः, सामन्तो हन्तुमुद्यतः ॥ ४३ ॥ कुमारः प्राह ताताहं, सुतस्तेऽस्मि निदेशकृत् । मृगे महामृगारातेः, संरंभः शरभस्य कः ? ॥४४॥ इत्युक्त्वा दैत्यसैन्योऽयं गतः प्राभृतपाणिना । तेनानतः समागत्य, नृपायापयदा मिषम् ||४५|| स्वावासे प्रेषितो राज्ञा, गतः पुष्पकरण्डके । विशाखनन्दिना रुद्धं तद्वीक्ष्याचिन्तयंच्च सः ॥ ४६ ॥ निर्वासितोऽस्मि तातेन, च्छद्मनाऽहमिति क्रुधा । मुष्टयाssहत्य कपित्थद्रोः, फलान्यलमपातयत् ।। ४७ ।। उवाचारक्षकांचैवं, रे रे रुप्यामि यद्यहम् । कपित्थानीव युष्माकं तच्छिरांस्यपि प्रव्रज्यास्वरूपे अभिग्रहे वीरप्रभुः ॥१२७॥ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy