________________
ज्ञाने
श्री | सा धनिनां वयम् । स प्राह मृगनेत्रेऽर्थः, क्व मे खरविषाणवत् ॥ ८४ ॥ निर्वदयितुमेत सा, प्राह यद्रत्नकम्बलम् । दत्ते नेपालप्रव्रज्या० ट्र भूपालोऽपूर्वसाधोस्तमानय ॥ ८५ ॥ अकालेऽपि चचालायं, नेपालाय तपोधनः। पङ्के निमग्रहृत् पङ्के, मञ्जन् पद्भिन कौतुकम्
स्थूलभद्र: श्रीप्रद्यु- ॥८६॥ कृतार्थे चलिते साधौ, पथि चौरपतेः शुकः। जगाद लक्षमेतीति, वीक्षिते नास्ति किश्चन ॥ ८७ ॥ यथार्थे कथिते है नायवृत्तामा मुक्ते मुनौ पुनः प्राह, लक्षं यातीति कीरकः । व्यावृत्य पृष्टः सोऽप्याख्यद्वंशस्थं रत्नकम्बलम् ॥ ८८ ॥ यथार्थे कथिते मुक्तः, का
कोशाय तं ददा च सः । प्रणालपङ्के निःशङ्कमानसा साक्षिपञ्च तम् ॥ ८९ ॥ मुनिः प्राहः महामूल्यः, किं पङ्केऽक्षेपि ॥१८९॥ कम्बलः । सा प्राह स्वव्रतं मृढ !, पङ्के मजन्न शोचसि ॥ ९० ॥ सोऽथ तस्या गिरा बुद्धः, प्रोचे साध्वस्मि बोधितः । गुरुकल्पे!
गुरून्नत्वाऽऽलोचयेर्दुष्कृतं निजम् ॥२१॥ कोशा जगाद यच्चक्रे, मया ब्रह्मस्थयाऽपि वः । आशातना प्रबोधाय, क्षम्यतां सा क्षमापते ! ॥ ९२ ॥ इच्छामीति वदन्नत्वा, गुरूणामन्तिकेऽतनोत् । तपांसि विविधान्येषु, विहितालोचनः पुनः॥९३ ।। दत्ता राज्ञाऽन्यदा कोशा, रथिने साऽभजच्च तम् । स्थूलभद्रगुणैर्भद्रं, स्तुवन्ती तत्पुरः सदा।।९४॥ गृहोद्याने स्वविज्ञानं, स तस्यै शयनस्थितः। अदर्शयदिषु न्यस्याम्रलुम्यो मथता शरैः ॥९५॥ अनुपुङ्खार्पितैर्योऽधश्चकार करगोचरम् । वृन्तं छित्वाऽर्द्धचन्द्रेणाकृष्यैतां स्वकरेऽकरोत् ॥ ९६ ॥ युग्मम् ।। कोशाऽथ सार्षपे राशौ, न्यस्य सूची सुमावृताम् । नन न च विद्धाऽङ्गे, ध्रुवप्रसवसर्षपा ॥ ९ ॥ रथी तुष्टोऽवदत्कोशा, कान्ते! किं ते ददे ? वद । साऽवदज्जातिसिद्धे वाऽभ्याससिद्धे च नाद्भुतम् ॥९८॥ अण्डजाः पुष्करे यद- ॥१८९॥ चरन्ति च रमन्ति च । सुमेषु वर्तनं तद्वत्सिद्धं नो किन्तु तुष्टिकृत् ।। ९९ ॥ स्वभ्यस्ते दुष्करं किं स्यादनभ्यस्ते हि दुष्करम् । यत्पुराभुक्तभोगोऽस्थात् , स्थूलभद्रोऽक्षतव्रतः ॥१०० ॥ स्थूलभद्रं विनाऽन्यस्य, सर्वस्य भ्रम्यते मनः । सप्तधातोः कणिक्वेव,
SRAORRECROCKTER
चनामृतम् पादनभ्यस्ते हि
केव,