SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीमद्युस्त्रीयवृत्ती ॥ १९०॥ स्त्रीसमासत्तिचिर्भिटात् ॥ १०१ ॥ भोज्यं च षड्रसं पूर्वक्रीडिताऽहं च सन्निधौ । चित्रशाला निवासकैकं केन विसह्यते ॥ १०२ ॥ स्तुत्वा श्रीस्थूलभद्रं तं कः स्तुयादपरं नरम् । कश्चिनिपीय पीयूष, काञ्जिकं किं समीहते ? ।। १०३ ॥ रथी प्राह त्वया कोऽयं, स्थूलभद्रोऽनुवते । साऽवदन्नन्दभूनेतृमन्त्रीं दुशकडालजः ॥ १०४ ॥ रथी प्राहास्य दासोऽस्मि, तादृशस्तादृशश्च यः । अथायमनयाऽबोधि, कथयन्त्या जिनोदितम् ।। १०५ ॥ तयाऽऽख्याते स्वनियमे, रथी चित्ते चमत्कृतः । भद्रधीः स्थूलभद्रं सोऽन्वगात्तकथितोऽधुना ॥ १०६ ॥ स्थूलभद्रोऽपि भगवान्, कुरुते विविधं तपः । शास्त्रविस्मृतिकृच्चाभूद्, दुर्भिक्षं द्वादशाब्दिकम् ॥१०७॥ बीतेऽस्मिन् मिलितः सङ्खः, पाटलीपुत्रपत्तने । एकादशाङ्गी सम्पूर्णा, जज्ञे पूर्वगतं न तु ॥ १०८ ॥ द्वौ मुनी प्राहिणोत्सङ्घस्तद्विदे भद्रबाहवे । सोऽज्ञापयन्महाप्राणध्यान्यहं नागमक्षमः ॥ १०९ ॥ सङ्घादिष्टौ मुनी चान्यौ, गत्वा तं सूरिमूचतुः । संघादेशं न यः कुर्याद्दण्डः कोऽस्य विधीयते १ ॥ ११० ॥ संघवाह्यः क्रियेतासौ, सूर्युक्ते तो तमूचतुः । तर्हि तद्दण्डयोग्योऽसि, सूरिरूचेऽथ शुद्धधीः ॥ १११ ॥ प्रसद्य सद्यः श्रीसंघः, प्रहिणोतु मुनीनिह । तेभ्योऽहं वाचनां दास्याम्येकां भिक्षात आगतः ॥ ११२ ॥ द्वितीयां कालवेलायां तृतीयां च बहिर्भुवि । तुर्यां विकालवेलायां, तिस्रश्वावश्यकक्षणे ॥ ११३ ॥ इत्थं श्रीसंघकार्य च मत्कार्यं च प्रसेत्स्यति । इत्यागत्योदिते ताभ्यां रिवाक्ये समादिशत् ॥ ११४ ॥ श्रीसंघः स्थूलभद्रादि, प्रज्ञालं शतपञ्चकम् । तेषां च वाचनाः सप्त, दिदेश श्रुतवली ॥ ११५ ॥ पंचभिः कुलकम् । वाचनाल्पतया त्वन्ये, स्थूलभद्रं विना ययुः । स प्रोक्तः सूरिणा ध्यानं, पूर्णप्रायमिवास्ति मे ॥ ११६ ॥ इत्युक्तः सुस्थिरः पूर्णध्यानतो भद्रबाहुतः । द्विवस्तूनानि पूर्वाणि, पपाठ दश स क्रमात् ॥११७॥ भगिन्यः स्थूलभद्रस्याभ्येत्य नत्वा गुरुं जगुः । क्व ज्येष्ठार्यो ? गुरुस्त्वाख्यदंतोऽपवरकेऽस्ति सः ॥ ११८ ॥ स ता निरीक्ष्य हर्यक्ष ज्ञाने स्थूलभद्रः ॥ १९०॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy