SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या श्रीप्रद्युम्नीयवृत्ती ॥१९॥ AAAAEACOCA र रूपोऽस्थात् ता:पुनर्गुरुम् । प्रापुर्मयोपयोगेन, गुरुः प्राहास्ति नो हरिः॥११९॥ गता ववन्दिरे स्थूलभद्रं यक्षा जगाद च । भग ज्ञाने स्थूलभद्रः वन्! सार्धमस्माभिः, श्रीयकोऽध्याश्रितो व्रतम् ॥ १२० ॥ स तु तीव्रक्षुधः पर्युषणापर्वणि मद्राि । यामादिप्रत्याख्यानेनोपवास कृतवानलम् ॥ १२१ ॥ रात्री दिवं गते तत्र, साधुहिंसोत्वखेदयुक् । संघेनावाचि नाघं ते, जिनाख्याते धृतिर्मम ॥ १२२ ॥ | कायोत्सर्गे स्थिते संघ, सीमन्धरजिनान्तिके । निन्ये शासनदेव्याऽहं, निर्दोषा भाषिताऽहता ॥ १२३ ॥ चूलिकायुगलं स्वामिदत्तं संघस्य चार्पयम् । इत्युदित्वा ययुः साध्व्यः, स्वाश्रये सपरिच्छदाः ॥ १२४ ॥ वाचनार्थमथायातं, स्थूलभद्रं गुरुजंगी। न यो ग्योऽसीति स स्वागो, व्रतादानाद् व्यचिन्तयत् ॥१२५॥ अस्मृतौ तं गुरुः प्राहः, संघाज्ञा ( कृत्वाऽपं ) त्वं न मन्यसे । सोऽपं है पुनः का कारणस ( स्मरणतः ) पल्लग्नोऽक्षमयद् गुरुम् ॥ १२६ ॥ सर्वथापि निषिद्धो यः, प्रहः संघमसज्जयत् । तदभ्यर्थनयाऽ८ भ्येत्य, संघः सूरिमभाषत ।। १२७ ॥ श्रुतकेवल्यथ प्राह, विकारोऽस्यापि यत्किल । तदन्ये विकरिष्यन्ति, तस्मादेष न शिष्यते ॥ १२८ ॥ संघेनोक्तः पुनः स्थूलभद्रमित्यन्वशाद् गुरुः । न त्वया शेषपूर्वाणां, कार्य कापि प्रकाशनम् ॥ १२९ ॥ स्थूलभद्रस्ततः | सर्वपूर्वभृत् सरितायुतः। आगतः पाटलीपुत्रं, मित्रावासं च संघयुक् ॥ १३० ॥ तत्पृष्टा प्राह मित्रष्टा, भर्ता यातो वणिज्यया ।12 हा तद्गृहं च पुरा चारु, जीर्णशीर्ण तदाऽस्ति तु॥१३१॥ स्तम्भस्यैकस्य चाधस्तात , पूर्वैरास्ते निधिः कृतः। तं च ज्ञानेन जानाति, 5 स्थूलभद्रो गणाधिपः ॥ १३२॥ स ततस्तमितः स्तम्भ, हस्तं कृत्वा जगाद ताम् । समग्रस्यापि संघस्य, पश्यतः शृण्वतस्तथा १९१॥ का॥ १३३ ॥ इदमीदृक् च तत्तादृक् , पश्य कीदृगजायत। इति मित्रगृहायातः, स्थूलभद्रस्तदाऽवदत् ॥१३४॥ सा च सर्वजनोऽन्य|श्च, दध्यौ यद्भगवानयम् । जीर्णशीर्णगृहं वीक्ष्यानित्यतां कथयत्यलम् ॥ १३५ ।। कतिथैस्तिथिभिस्तस्मिन्नायातेऽकथयच्च सा। SOLUCPECAAAAAAABAR
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy