SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्री मा१मनुज प्रव्रज्या० श्रीप्रद्यु: म्नीयवृत्ती प्रोचे संपत्स्यते ह्यदः॥३६ ॥ परं कथयतोऽन्यस्मै, शिरस्ते भावि सप्तधा । गते नागे महिष्याऽसौ, समं वासगृहं स्थितः ॥३०॥ शुश्राव चैकदा पल्ली, पत्युरित्यूचुषीं पुरः। राजांगरागाच्छ्रीखण्डं, देहि दोहदपूर्तये ॥ ३८ ॥ गृहोलः प्राह मे कार्य, जीवितव्येन | & दुर्लभतायां चोल्लकहै नास्ति किम् ? । राजा ज्ञात्वा तयोर्भाषां, हसन्नुक्तः स्वभार्यया ॥ ३९ ॥ हासस्य कारणं किं ? ते, कथितं मृत्युदायकम् । तेने दृष्टान्तः त्युक्ते पुनः प्राहः, तद्वाक्याप्रत्यया प्रिया ।। ४०॥ ममापि गोप्यमित्यात्थ, मृत्योरपि च दुस्सहम् । तदावयोः समं मृत्युरस्तु | प्रेमप्रपन्नयोः ॥४१॥ ततः सान्तःपुरो वेलावित्तगौरवितैः सह । स्त्रीग्रहेऽपि ततो राजा, श्मशाने मृत्यवेऽचलत् ॥४२॥ सवल्लभस्य तस्याथ, गजारूढस्य गच्छतः । आजक सम्मुख छागी, छागं प्रोचे स्वभाषया ॥ ४३ ॥ जवपूलमितो राशेर्दोहदं देहि मे प्रिय ! । छागोऽवादीद्यवादाने, मृत्युमें चक्रिपत्तितः ॥ ४४ ॥ छागी प्रोचे त्यजत्येष, भार्यार्थे जीवितं नृपः । सस्नेहस्त्वं तु निःस्ने. | हः, पशुमूर्खश्च वर्त्तते ॥४५॥ छागोऽवदन्न मोऽहं, मोऽयं पशुरप्ययम् । अनेकस्त्रीपतिः प्राणांस्त्यजत्येकस्त्रियः कृते ॥४६॥ चक्री तद्वाक्यमाकर्ण्य, तं चानाय्यान्तिके छगम् । कण्ठेऽस्य न्यस्य सौवर्णमालां वेश्म निजं ययौ ॥ ४७ ॥ सशब्दोऽताडशती पौडशानामि ( यत्तां स, स्थिता शान्ते ) त्यगान्नृपः । पालयश्चक्रवर्तित्वपदं प्राच्यनिदानतः ।। ४८॥ अन्यदा मित्रविप्रेण, प्रार्थितः स्वात्रभोजनम् । ब्रह्मदत्तोऽवदद्विपोन्मादकृद् दुर्जरं हि तत् ॥ ४९ ॥ कृपणोऽस्यन्नदानेऽपि, वावद्कमिति द्विजम् । रसवत्या स्वया चक्री, सकुटुम्बमभोजयत् ॥५०॥ ततस्तस्य सपुत्रस्य, तीवकामादभूनिशि । अज्ञातज्ञातिसम्बन्धः, पशु ॥१६॥ धर्मः पशोरिव ॥ ५१ ॥ हियोपेतः कुटुम्बस्य, नास्यं दर्शयितुं क्षमः । अचिन्तयद् द्विजो राज्ञा, पापेनाहं विगोपितः ॥ ५२ ।। द्विजो बहिर्भमन्नेक, पशुपालमलोकत । कर्करैस्तपत्राणि, काणयन्तं यथेहितम् ।। ५३ ॥ उपचर्य च तं प्रोचे, द्विजः प्रक्षिप्य 55555 ॥१६॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy