SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ SHASSANA १ मनुजदुर्लभतायां चोल्लकदृष्टान्तः हयः॥ १८ ॥ जिज्ञासुस्तस्य वेग स, तमारूढोऽश्वसेनया । समं पुरादहिर्यातः, कशया तमताडयत् ॥ १९॥ विजित्य निजवाजेन, प्रव्रज्या० पारध्यसादिनिषादिनम् । तार्क्ष्यस्तार्क्ष्य इवोत्पत्य, स विवेश महाटवीम् ॥२०॥ श्रान्तादश्वात् समुत्तीर्योत्तार्य पर्याणमायधीः । पायश्रीप्रद्युः यित्वा सरस्यम्मस्तमबन्नात्तरौ नृपः॥ २१ ।। स्वयं स्नात्वा पयः पीत्वा, तीवो तीरमुपागतः। अद्वैतरूपलावण्यां, लुलोके नागम्नीयवृत्तो कन्यकाम् ॥ २२ ॥ यावता वीक्षते तावदुत्तीर्णो गोनसो नगात । सा भूत्वा नागिनी तेन, सह प्राप रहो रतिम् ॥ २३ ॥ अहो नीचे रतिः स्त्रीणां, नोपेक्ष्यो वर्णसंकरः। ध्यात्वेत्याहत्य कशया, शान्तरोषोऽमुचत् स ताम् ॥ २४ ॥ काकं पिक्या समं नाहं, ॥१५॥ सहे बाल्येऽपि योऽवदत् । चक्रित्वे ब्रह्मदत्तोऽयं, तत्ताहक सहते कथम् ? ॥ २५ ॥ चक्री चाथ समायाते, पदपङ्क्तयनुसारतः । A सैन्ये वनं शनैः स्वस्थीभूय तेन समं ययौ ॥२६॥ गत्वा च नागकन्याऽऽख्यद्रुदती नागमीदृशम् । स्त्रीलोलो ब्रह्मदत्तो मामटव्यां | स्वां सखीयुताम् ॥२७॥ स्नानोत्तीणों निक्षिष्ट, रत्यैवात्यर्थमार्थयत् । अनिच्छन्ती च तेनाहं, कशाभिस्ताडिताऽस्मि च ॥ २८ ॥ ततो नागकुमारोऽसौ, नृपं सोपयितुं स्यात् । आययौ वासवेश्मान्तः, स्त्रीनीकारो हि दुःसहः ॥ २९ ॥ तदानीं ब्रह्मदत्तं च, पट्टराश्येवमृचुषी । यदश्वापहृतेः स्वामिन् , भवद्भिः किञ्चिदैक्ष्यत? ॥ ३० ॥ नागनारीदुराचारचारणां कथयत्यथ । रानि नागकुमारस्तत्, सर्वमन्तर्हितोऽशृणोत् ॥ ३१ ॥ विज्ञाय स्वप्रियादोष, शान्तरोषोऽथ सोऽभवत् । आगाच्छरीरचिन्तार्थ, बहिर्वासगृहान्नृपः ॥ ३२ ॥ नागमैक्षत सोऽवोचत् , ब्रह्मदत्तो जयत्वयम् । पातालेऽपि दुराचाररक्षिता ब्रह्मनन्दनः॥३३॥ तद्राि कुपितो दग्धुकामस्त्वामहमागमम् । श्रुत्वा च त्वद्वचः शान्तस्तुष्टस्तेऽस्मि वरं वृणु ।। ३४ ॥ राज्ञोचे मम राज्ये कोऽप्यन्यायी मा स्म भूदिति । | नागः प्राह पुनस्तुष्टः, स्वार्थ याचस्व सम्प्रति ॥ ३५ ॥ विश्वस्य राजाऽयाचिष्ट, सर्वप्राणिगिरो मम । विदिताः सन्तु नागोऽथ, SARKARIORE T A
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy