SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या० श्रीप्रद्युनीयवृत्ती ॥१७॥ का गोलके । दृग्मालिके त्वयाऽऽकृष्ये, राज्ञः सोऽथ तथा व्यधात् ॥५४॥ प्राप्तोऽङ्गरक्षराहन्यमानो विप्रंस चाख्यत । तत्तु ज्ञात्वा ||१ मनुजद्विजं चक्री, सकुटुम्बमघातयत् ॥ ५५ ॥ रोषेणैष तदाऽप्यन्धः, पुरोधःप्रभृतीनपि । अघातयद् द्विजानित्थमादिदेश च मन्त्रिणम् दुर्लभतायां ॥५६॥ निधेहि स्थालमापूर्य, विप्रनेत्रैर्ममाग्रतः । श्लेष्मातकफलैर्भूत्वा, तं तस्याग्रे मुमोच सः॥ ५७॥ ब्रह्मदत्तः स्पृशन्नेत्र- पाशकबुद्धथा तन्मुमुदे हृदि । यथा नैव तथा प्रीतः, स्त्रीरत्नस्पर्शतोऽपि हि ॥ ५८ ॥ विप्रन्नेत्रधिया श्लेष्मातकान्येतस्य मृद्नतः । ययुः दृष्टान्त: षोडश वर्षाणि, रौद्रध्यानानुबन्धिनः ॥ ५९॥ कौमारेऽष्टाविंशतिर्मन्तुलित्वे, षट्पश्चाशद् दिग्जये षोडशैव । जज्ञेदानां षट्शती चक्रिभावे, सर्वाङ्कन ब्रह्मदत्तायुरेतत् ॥६०॥ सप्तवर्षशतीमित्थमतिक्रम्य स संगभाक् । रोद्रध्यानी ययौ मृत्वा, सप्तमी नरकावनिम् है ॥ इति ब्रह्मदत्तकथा । उक्तश्चोल्लगदृष्टान्तः ॥ अधुना पाशकदृष्टान्तः ॥ तथाहि गोल्लदेशेऽस्ति, ग्रामश्चणकनामकः । वेदविद्याचणस्तत्र, ब्राह्मणश्चणिसंज्ञया ॥ १ ॥ चाणीश्वरी गृहिण्यस्ति, तस्य पुण्यगुणाश्रया । तयोश्च देवगुर्वादिनतयोर्याति वासराः ॥२॥ अन्यदा तस्य सुश्राद्धस्याश्रये साधवः स्थिताः । पर्युपास्ते स तान्नित्यं. नित्यकृत्यपरायणः॥३॥ तदा चन्द्ररुचिस्वमसूचितोऽस्य सुतोऽजनि । दन्तैः समं स साधूनां, पदयोस्तेन पातितः॥४॥ तत्पृष्टैर्मुनिभिर्भावी, नृपोऽयमिति जल्पिते । स तस्य दन्तान् घर्षित्वा, पुनराख्यन्मुनीशितुः | ॥५॥ गुरुर्ब्रते स्म बिम्बेनान्तरितो भविता नृपः । अथास्य जनको नाम, चाणक्य इति निर्ममे ॥६॥ स बाल्यातिक्रमे जज्ञे, ॥१७॥ चतुर्वेदी षडङ्गवित् । मीमांसान्वीक्षिकीविज्ञो, धर्मशास्त्रपुराणवित् ॥ ७॥ स च सुश्रावकत्वेन, सन्तोषसुखपोषवान् । परिणि|न्येऽनघां कन्या, सुब्राह्मणकुलोद्भवाम् ॥९॥ जीर्णकोसुंभसंव्यानाऽपमानास्पदमासदत् । स्वस्वसृष्वात्यदत्तासु, सुवर्णकल्प-1
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy