SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ C श्री प्रव्रज्या० श्रीप्रद्यु म्नीयवृत्ती ॥१८२॥ CONOMADUCAUGAT 3. प्रेष्य ते मूरिमानाय्य प्राज्यमानतः । प्रवेश्य चक्रतुश्चैत्योत्सवं जितशतक्रतू ॥ २८ ॥ सुतो नृपस्वसुर्भानुश्रियो धर्म गुरोमुखात् । प्रज्ञायां बलभानुः समाकर्ण्य, दक्षो दीक्षामुपाददे ॥ २९ ॥ भक्तं वीक्ष्य नृपं क्रुद्धः, पुरोधा विवदन्मुधा। निरुत्तरीकृतो भूपं, कैतवादित्य कालका भाषत ॥ ३० ॥ वन्द्यपादपदाक्रान्तिमहादोषप्रपोषिणी । नृपोऽथ तद्गिरा मूढोऽनेषणां नगरे व्यधात् ॥ ३१ ॥ एवं निरीक्ष्य च घनागमेऽपि स धनागम । महाराष्ट्रकिरीटामे, प्रतिष्ठानपुरेऽगमत्॥३२।। शालिवाहनभूपेन, महर्या स प्रवेशितः। विज्ञप्तश्च ससंघन, षष्ठयां पर्युषणाविधौ ॥ ३३॥ यतो लोकानुवृत्याऽनेन्द्रोत्सवः पंचमीदिने । सूरयः प्रोचिरे पर्युषणा नात्येति पंचमीम् ॥ ३४ ॥ जिना गणेशास्तच्छिष्या, पंचाशत्के दिने यथा । पुरा पर्युषितास्तद्वद्, गुरवो नस्तथा वयम् ॥ ३५ ॥ चतुमिस्त्विति प्रोक्ते, नृपेण गुरवो जगुः । अस्तु प्रोक्तं हि सिद्धान्ते, परिवास्तव्यमारतः॥ ३६ ॥ स्वच्छन्दानन्यदा शिष्यान, प्रोज्झ्य शय्यातराग्रतः। आख्याय सागरचन्द्रं, प्रशिष्यं सूरयो ययुः॥ ३७॥ तेन चाभ्युत्थिता व्याख्याक्षणे तेऽज्ञातवृत्तवत् । तस्थुस्तत्पृष्टतद्व्याख्याचारुताप्रथनोद्यताः॥ ३८ ॥ अथ शय्यातराद् ज्ञात्वा, मुनयोऽपि समाययुः । गुरूनक्षमयन् बाढमपुनःकरणेन च ॥३९॥ ज्ञात्वा सागरचन्द्रोऽपि, हीभरानतकन्धरः । तस्थौ बाष्पजलैः पादौ, प्रभोः प्रक्षालयन्निव । ४०॥ उत्थाप्य वालुकाप्रस्था-151 मृदृष्टान्तदर्शनात् । तं सम्बोध्यावदन् ज्ञाने, त्वं गर्व मा कृथा वृथा ॥४१॥ यथा रिक्तो भवेत्प्रस्थः, स्थाने स्थाने विरेचनात् । ॥१८२॥ स्थाने २ विलगनाद्यथा च स्यान्मृदल्पिका ॥४२॥ तथा गणेशपूर्विभ्यो, वत्स! हीनोऽस्म्यहं क्रमात् । अस्मत्तस्ते गुरुस्तस्मात् त्वं च हीनतरस्तथा ॥४३॥ प्रज्ञापरीपहः सोऽयं, वत्स ! सह्यस्ततस्त्वया। इत्युक्तः स गुरोर्वाच, तथेति प्रत्यपद्यत ॥४४॥ शक्रोऽन्यदा निगोदानां, व्याख्या सीमन्धरप्रभोः । श्रुत्वा पप्रच्छ भरते, व्याख्यात्येवंविधं हि कः? ॥४५॥ विज्ञाय कालकाचार्य, || ACAAR
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy