SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 0 अज्ञाने आभीरः .o प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती ॥१८३॥ ॐब कनकर विप्रवेषः समागतः । तद्व्याख्यानश्रुतेस्तुष्टः, पप्रच्छायुर्निजं वृषा ॥ ४६ ॥ सूरिः श्रुतेन विज्ञाय, शक्रोऽसीति जगाद तम् । हृष्टः सोऽथ निज रूपं, प्रकाश्यैवं तमस्तवीत ॥ ४७॥ जय प्रवचनाधार !, जय संसारतारक । जय सीमन्धरस्वामिस्तुत ! श्रीमनमोऽस्तु ते ॥४८॥ स्तुत्वेतीन्द्रोऽन्यतो द्वारं, विधाय तदुपाश्रये । गतो दिवं सरिरपि, तत् क्षमाश्रमणादिवत् ॥४९॥ षट्स्थानपतितां | मत्वा, श्रुतकेवलिनोऽपि हि । न गर्वः सर्वथा कार्यः, सूरिः सागरचन्द्रवत् ॥ ५० ॥ अथाज्ञानपरीषहः-तथा हि जाह्नवी कूलवासिनौ द्वौ सहोदरौ । बतिनौ स्तस्तयोरेकः, श्रुतवानश्रुतः परः॥१॥ श्रुतवान् सरितां प्राप्तः, शिष्यैः सूत्रार्थलिप्मुभिः । विश्रामं लभते नैव, दिनेष्वपि निशास्वपि ॥२॥ अपश्रुतः पुनः स्वैरं, स्वैरंगैरतिपीवरैः ।। | वासरे च रजन्यां च, शयानः सुखमेधते ॥ ३ ॥ निद्राविद्राणदृक् सूरिर्दध्यौ दुानमन्यदा । भ्राता मे पुण्यवानेष, मुक्त्वा शेते | सुखेन यः॥४॥ मन्दपुण्यस्य मे निद्राऽवकाशो नास्ति निश्यपि । इति प्रद्वेषतोऽबध्नाद्, ज्ञानावरणकर्मसः ॥५॥ तत्तादृशमनालोच्य, देवभूयं जगाम च। इहैव भरतक्षेत्रे, सोऽभूदाभीरदेहभूः ॥ ६ ॥ यौवने परिणीतस्य, तस्य जज्ञे च दारिका । कन्यका धन्यकायाऽऽसीद् , आसीत् रूपवती पुनः ॥ ७ ॥ स चैकदा समं पुत्र्या, भृतं घृतघटैरनः । आदाय नगरेऽचालीइ, घृतविक्रयकाद म्यया ॥ ८॥ परेऽपि तत्सुतारूपनिरूपणसमीहया । आभीरदारकाचेलुघृतविक्रयकैतवात् ॥९॥ शकटे स्वे च सारथ्यजुषस्तस्या मुखद्युतिम् । मनास्यनांस्यपि द्रष्टुमुत्पथेनैव तस्थिरे ॥१०॥ तेषामनांसि भग्नानि, न मनांसि पुनस्ततः । सा तैरशकटा प्रोक्ता, | स चाप्यशकटापिता ॥ ११ ॥ पुनः पुनः सदैवेषु, व्याहरत्सु महाध्वनिम् । प्राप वैराग्यमाभीरः, पराभीरपराभवात् ॥ १२ ॥ व परिणाय्य स तां तस्यै, गृहसारं प्रदाय च । पूर्वाभ्यासवशाद्दीक्षां, वीक्षापन्नः समाददे ॥ १३ ॥ तेन योगभृताऽधीते, चोचराध्य MOUSUCCAMSHEECHES ॥१८३॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy