SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ A प्रव्रज्या 154 प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती स्वरूपे चिलाती पुत्रज्ञातं ॥१९९॥ CONCER-CACASE लद्धावलद्धवित्ती सीलंगाणं च तह सहस्साई । अट्ठारसेव य सयं वोढव्वा आणुपुवीए॥७॥ (९) लब्धं चापलब्धं च लब्धापलब्धे ताभ्यां वृत्तिः-प्राणधारणं यस्य स लब्धापलब्धवृत्तिः, साधुर्भवतीति शेषः, यदुक्तं-"लभ्यते लभ्यते साधु, साधु चैव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे तु देहधारणा ॥१॥" तथा शीलांगानां सहस्राणि अष्टादश वोढ व्यान्येव आनुपूर्व्या, क्रमेणेत्यर्थः, स चाय क्रमः-क्षान्त्यादिधर्मदशकं दशभिः पृथ्व्याद्यजीवपर्यन्तैः। गुणितं जायेत शतं पश्चगुणं पञ्चभिः करणैः ॥१॥ अथ च सहस्रद्वितयं, संज्ञाभिश्चतसृभिस्ततः षट् ते । योगत्रिकण ते षट् [सहस्राः] वधघातानुमतिभिरष्टदश ॥२॥ एतत्संवादि गाथाचतुष्कम्-न हणेइ सयं साहू मणसा आहारसन्नपरिहीणो । सोइंदियसंवरणो पुढविजिए खंतिसंपन्नो ॥१॥ खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥२॥ इत्येतत्संवरेण अष्टादश | शीलांगसहस्राणि साधुना दुवहानीति गाथार्थः।-इत्थं पञ्चमहाव्रतान्यरजनीभोज्यं ममत्वोज्झनं, निर्दोषाशनमातृकाष्टकतपोद्रव्यादिकाभिग्रहाः। मासादिप्रतिमाः कचोद्धृतिमहीस्वापोपसर्गक्षमाः, शीलांगोद्वहनं परीषहपरिष्वंगश्च तुर्ये गतम् ।। १॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । प्रव्रज्यायाः स्वरूपेऽदस्तुर्य द्वारमपूरयत्॥ १॥ अथ पञ्चमं द्वारं प्रव्रज्यादुष्करत्वं पञ्चभिर्गाथाभिनवभिरुपमानैः प्ररूपयति, तद्यथातरियव्वो य समुदो बाहाहिं इमो महल्लकल्लोलो । नीसायवालुयाए चावेयव्वो सया कवलो ।। (१०)॥ चंकमियव्वं निसियग्गखग्गधाराहिं अप्पमत्तेणं । पायव्वा य सहेलं हुयवहजालावली सययं ॥९॥ (११) गंगा पडिमोएणं तोलियम्वो तुलाइ सुरसेलो । जहयव्वं तह एगागिणावि भीमारिदुट्टबलं ॥ १० ॥ (१२) RCRACCRECENESCRCCRECE ॥१९९॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy