SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पुत्रज्ञातं ॥१९८॥ तस्थुषि । आत्त वित्तः समं चौरः, सोऽगादादाय संसुमाम् ॥ १३॥ प्राहारक्षान धनोऽर्थों वः, पुत्री मे व्याहराविधौ । तैः समं ४प्रव्रज्या प्रव्रज्या० सायुधैः पुत्रैः, पंचभिश्चाचलद्धनः॥१४॥ वीक्ष्यानुपदमायातांस्तान स्तनास्त्यक्तलाप्नकाः। नेशुस्तल्लोत्रमादाय.व्यावृत्तं पुररक्षकैः श्रीप्रद्यु स्वरूपे चिलाती नीयवृत्ती ॥१५॥ चलातयो वहन् कन्यामत्राणः प्राविशद्वनम् । तामानेतुं धनं तं चान्वागात् ससुतपंचकः ॥ १६ ॥ धनेच्छिनत् समी| पस्थे, स पापः सुसुमाशिरः। प्रस्थितस्तद्वश्वाभादुद्गतोरुपदामिव ॥ १७॥ पश्यन् स तन्मुखं याम्यं, दिशं यमसमोऽगमत् ।। धनः पुत्र्याः सपुत्रोऽपि, दृग्भिरेव जलं ददौ ॥ १८ ॥ श्रमशोकार्कतापक्षुत्तृष्णापंचहुताशनीम् । स सहन् दुःसहां निन्दन्, विधि स्वगृहमागमत्॥१९॥ समचित्तः स वैराग्यात्, श्रीमहावीरसन्निधौ । धनस्तपोधनो भूत्वा, तपस्तप्त्वा दिवं ययौ ॥२०॥ पापकाष्ठो गतकाष्ठामटवीमपरो वजन् । सौसमं हस्तविन्यस्तं, मस्तकं गतकन्धरम (सारकं धरन॥२२॥ कायोत्सर्गस्थितं वक्ष्य, मुनि मद्यपवद्वचः (पादपवद् ध्रुवं) । ऊचे कथय धर्म मे, नो चेच्छेचाऽस्मि ते शिरः ॥ २२ ॥ युग्मम् ॥ बोधयोग्यं मुनिमत्वोवाच त क्रूर-18 HIमप्यदः । कायः शमो विवेकश्च, संवरच मुमुक्षणा ॥ २३ ॥ गते मनौ पदत्रय्या:, सोऽर्थमित्थं व्यभावयत । क्रोधशान्त्या शमः। 18 शस्त्रं, क्रोधमूलं त्यजामि तत् ।। २४ ॥ विवेको हेयहानेन, हेयं च स्वीशिरो ह्यदः । यः सर्वेन्द्रियसंकोचः, संवरः स प्रकीर्तितः। G॥ २५ ॥ ध्यात्वैवं हृदि हित्वा च, सुसुमायां मनः शिवः । कायोत्सर्गस्थितो ध्यायश्चिलातिस्तत्पदत्रयम् ॥ २६ ॥ अस्रग्ग न्धाच्च तद्गात्रे, प्रविष्टाः कीटिकाः पदैः। तत्कमेव शिरोरुढं, चखादमध्यगाः पलम् ।। २७॥ पीलिकाभिः पीलिकाभिस्त18// स्याङ्गासितउकृतात् । चित्रं निष्कम्पतोऽप्याशु, यत्पपात बही रजः ॥ २८ ।। तथापि स्थिरचित्तोऽयमद्विष्टः कीटिकाः प्रति । ||१९८॥ नासा होरात्रयुग्मेन, गीर्वाणपदमासदत् ।। २९ ॥ इति षष्ठगाथार्थः ॥ अथ सप्तमगाथया प्रव्रज्यास्वरूपं कथयति CRECAMERPRECORRELON
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy