SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्यु श्रीयवृत्ती ॥१९७॥ परीषहो भवति विज्ञेयः ॥ १ ॥ आक्रोशारतिनारीनैषेधिक्योऽप्यचेलता याच्ञाः । सत्कारपुरस्कारश्च रित्रमोहे त्विमे सप्त ॥ २ ॥ वैद्ये पंच क्षुधाद्याः स्युः, शय्या चर्या मलो वधः । तृणस्पर्शश्च रागचैकादशैतेऽत्र कर्मणि ॥ ३ ॥ अथ गाथाचतुर्थपादार्थः 'तहेव उवसग्ग दिव्वाई'ति तथैवेति पूर्वापेक्षया, न केवलं परीपहाः सह्याः, उपसर्ग अपि दिव्यादयः सह्याः, ते च चतुर्द्धा दैवतमानुषतैरथाध्यात्मिकभेदात्, तत्र दैवतमानुषोपसर्गेषु भगवान् वीर एवोदाहरणं, आध्यात्मिके च सनत्कुमारचक्रिमुनिः, तैरथोपसर्गे तु चिलातीपुत्रदृष्टान्तः तथाहि क्षिति प्रतिष्ठेऽर्हनिंदां, यज्ञे देवद्विजोऽतनोत् । जितः शिष्यो भवेज्जेतुः, प्रतिज्ञां त्विति कुर्वता ॥१॥ क्षुल्लकेन स केनापि, वादे जित्वा ब्रतीकृतः । उक्तः शासनदेव्या च, ज्ञानश्रद्धानवानभूत् || २ || युग्मम् ।। वस्त्रांगयोर्मलं निंदन, स व्रतं समलं व्यधात् । तत्प्रिया त्वत्र नामुंचद्, रागं दृगिव सव्यथा ॥ ३ ॥ कार्मणं पारणेऽदात्सा, तद्वशा तद्वशार्थिनी । हन्ति रक्ता विरक्ता वांगना शृङ्गिकवल्लिवत् ॥ ४॥ स तेन श्रीयमाणांगो, विपद्य त्रिदशोभवत् । तदुःखात्तद्व्रताऽनालोचना सापि गता दिवम् ॥ ५ ॥ जीवोऽथ यज्ञदत्तस्य च्युत्वा राजगृहे पुरे । सुतश्चिलात्याः सार्थेश - धनदास्यास्ततोऽजनि ॥ ६ ॥ यज्ञदेवप्रियाजीवध्युत्वा पंचांगजानुजा । भद्राया धनगेहिन्याः, सुंसुमेति सुताऽभवत् ॥ ७ ॥ सुतायास्तं च दासेरं, वोढारं स व्यधाद्धनः । अन्यायिनं परिज्ञाय, गेहात्तं निरवासत् ॥ ८ ॥ गतः सिंहगुहां पल्लीं, तत्पल्लीश च संश्रितः । पल्लीशे नामशेषे स, पल्लीशस्तस्करैः कृतः ॥ ९ ॥ माद्यजगतिः सिंहमध्या पंचेषुचौरभृत् । चित्ततो नोत्तरत्यस्याटवी सासुसुमापि च ॥ १० ॥ स स्वानाह धनो नाम, धनी राजगृहे पुरे । सुजातरूपा तस्यास्ति, श्रीश्च पुत्री च सुंसुमा ॥ ११ ॥ श्रीरस्तु भवतां सर्वा, तदीयां सुंसुमा तु मे । व्यवस्थाप्येति ते पेतुरर्द्धरात्रे धनालये ॥ १२ ॥ समं च पंचभिः पुत्रैर्धने संकुच्य ४ प्रव्रज्या स्वरूपे । चिलाती पुत्रज्ञातं ॥१९७॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy