________________
--
दशन
आयोषाढः
मम । पश्यत्वाभरणान्येष, भाजनस्थानि मा किल ॥६५॥ बलादपि नृदेवेशस्तत्पतद्ग्रहमग्रहीत् । अपश्यत्तत्र पुत्राणां, सर्वाप्रवज्या०
ण्याभरणान्यथ ॥६६॥ कुपितो भृकुटिं कृत्वा, प्रोवाचानार्यकार्यकृत् । हे क्षतव्रत मे पुत्राः, कुपात्र ! निहतास्त्वया ॥ १७॥ श्रीप्रद्यु
तन्नामाभरणान्येतान्यतस्त्वं कुत्र यास्यसि । कांदिशीको न किंचिच्च, यावज्जल्पत्यनहधी॥६८॥ तावद्देवःस संहृत्य, स्वमायामखिनीयवृत्ती
लामपि । प्रकटीभूय च प्राह, तं सम्बोधनपूर्वकम् ॥ ६९॥ असौ न युज्यते तत्रभवतां भवतान्तिदः। एवविधः परीणाम:, शुद्ध
सिद्धान्तधारिणाम्।।७०॥ मम चागमनं नाभूत, स्वलॊके स्वर्गिणो यतः। गतं कालं न जानन्ति, प्रमोदभरनिर्भरा॥७१॥दिव्येन ॥१९६॥
प्रेक्षणीयस्य, क्षणेनाक्षिप्तमानसः । ऊस्थानेन षण्मासान्, स्थितो यद्भगवानपि ॥७२॥अन्यच्च भगवन्तोऽपि, स्वयमेव हि जायते (जायन्ते स्वयमेव हि)। संक्रान्तदिव्यप्रेमाणो, विषयासक्तमानसाः॥७॥ असमाप्तस्वकर्तव्या,अनधीननृकार्यकाः। नृलोकमशुभं नैव, | यदायान्ति सुधाशनाः॥ ७४ ॥ युग्मम् ॥ श्रुत्वेत्याचार्यवर्योऽयमार्याषाढो विरागवान् । स्वनिन्दितुं समारेभे, मारेभेण हतो टू हृदि ॥ ७५ ॥ हृतं वृत्तं हृतं ज्ञानं, हृतं धैर्य हता धृतिः । इतः पुरुषकारस्ते, हता निर्लज्जता तव ॥ ७॥ हतं च तव धृष्टत्वं,
दुष्टचेष्टितचीष्टतः । ज्ञातेऽपि जिनवाक्ये यदित्थं दुश्चेष्ट! चेष्टसे ॥७७॥ युग्मम्।। किं रे जीव! त्रिदोषी त्वमथ धत्तूरितोऽसि किम् । ला किंवाऽभव्यसमानोऽसि, यदेवं भ्रष्टभावनः ।। ७८ ॥ जाननपि तथा भ्रष्ट, लघूभूतो जनेऽखिले । सम्प्रत्यपि तपःकम्म, कम्मक्षय
करं कुरु ॥ ७९ ॥ ध्यात्वेत्यूचे तवेच्छामोऽनुशिष्टिं सुष्टु शिक्षणम् । स देवमभिनन्द्यति, मरिः स्वस्थानमागमत् ।। ८० ॥ चत्वा मादेवोऽथ तं भक्त्या, देवलोकं गतस्ततः । आलोचितप्रतिक्रान्तः, सूरिविहरतेऽन्यतः ॥ ८१॥ नाघिसोढो यथा तेन, प्राग्दर्शन
परीषहः । न तथा साधुभिः कार्य, सहनीयस्तु सर्वदा ।। ८२॥ ज्ञानाज्ञाने ज्ञानावरणे लाभोऽन्तरायमभिसरति । दर्शनमोहे दर्शन
ॐॐॐॐॐ
KUCHCHEACOCCAकर
जातेऽपि जिनवाक्ये
याजानन्नपि तथा भ्रष्ट, पुल, रिः स्वस्थानमा
प्राग्दर्शन
॥१९६॥