________________
+5
५प्रव्रज्या
%
प्रव्रज्या० श्रीप्रद्युनीयवृत्ती
द्वारं
सुरेन्द्रदत्तः
॥२०॥
%AE391-A
राहावेहविणिम्मियचक्कट्टियलक्खमग्गपुत्तलिया। विधेयव्वाऽवस्सं उवसग्गपरीसहे जेउं ॥११॥ (१३) तथा,-तिहुयणजयप्पडागा अगहियपुव्वा तहेव गहियव्वा । इय एवमाइ साह्रण दुकरा होइ पव्वज्जा ॥१२॥(१४)
अयं प्रव्रज्याविधिः समुद्रः महाकल्लोलसंकुलो बाहुभ्यां तरणीयः, यथा स तरीतुं सुदुष्करस्तथा प्रव्रज्याविधिरपि, तथा निःस्वादवालुकायाः कवलः सदा चर्वणीयः, यथा स सुदुष्करस्तथा प्रव्रज्याविधिरिति गाथार्थः। तथा-चक्रमितव्यं-अतिशयेन चलनीयं, क्व -निसिताग्रतीक्ष्णखड्गधारायां, कथंभूतेन ?- अप्रमत्तेन साधुनेति गम्यम् , पातव्या च सहेल-सलील हुतवहज्वालावली सततं, यथा निसिताऽसिधाराचंक्रमणं ज्वलनज्वालामालापानं च दुष्करं तथा प्रवज्याऽपीति गाथार्थः ॥ गंगा प्रतिश्रोतसा तार्येति शेषः, तोलनीयस्तुलया मेः, जेतव्यं तथा एकाकिना-असहायेन भीमारिदुष्टबलं, यथा एतानि त्रीणि दुष्कराणि तथा प्रव्रज्याविधिरपीति | गाथार्थः ॥ राधावेधार्थ विनिर्मिता चासौ लक्षमार्गपुत्रिका च वेध्या अवश्य-असंशयं उपसर्गपरीपहान् पूर्वोक्तान् जिवा-अभिभूय । अत्रार्थे सुरेन्द्रदत्तो बहिरंगोऽप्युदाहरणम् , नृत्वदुलभताप्रस्तावे दशदृष्टान्तान्तरे दृष्टान्तः यः पूर्वमुत्क्षिप्तः स साम्प्रतमत्र प्रस्तावे भण्यते, तथाहि-इन्द्रदत्ताभिधो भूपोऽभूत् पुरेन्द्रपुरे पुरे । तस्य द्वाविंशतिः पुत्राः, सन्ति देवीषु भूरिषु ॥१।। अस्ति तस्य नरेन्द्रस्य, पत्नी सचिवपुच्याप । पाणिग्रहक्षणे तेन, दृष्टा सा नान्यदा पुनः ॥२॥ एकदा तामृतुस्नातामपश्यत्कश्यपीपतिः। अपृच्छच्च
समीपस्थं, द्वाःस्थं कस्येयमंगना? ॥॥३॥ सोऽवदद्देव ! देवीयं, तवैवामात्यनन्दना । तया सीमन्धरोऽधीशो, निशामेकामुवास च म॥४॥साऽथ सम्भूतगर्भाऽऽख्यत् , ज्ञात्वा प्र(मंत्रिणं)मदहेतुताम् । सोऽभिज्ञानकृते भूपोल्लापाद्यं पत्रकेऽलिखत्॥५॥पित्रा प्रपाल्यमाना
सा, सूते स्म समये सुतम् । चत्वारि दासरूपाणि,तत्र जातानि चाहनि ॥६॥ मातामहो महामात्यो, द्वादशाहे विधानतः। सुरेन्द्रदत्त
RECECAUGUSKROCESSIPA%
॥२०॥