SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्यु नीयवृत्ती ॥२०१ ॥ इत्याख्यां, दाहत्रस्य प्रदत्तवान् ॥ ७ ॥ अग्निस्तु पर्वतश्चैव, बहली सागरोऽपि च । चतुर्णां दासरूपाणामिति नामानि जज्ञिरे ॥ ८॥ तं चाष्टवार्षिकं मन्त्री, कलाचार्यमुपानयत् । सवेलं ग्राहयामास क्रमाद् द्वासप्तर्ति कलाः ॥ ९ ॥ कलाग्रहणकाले तं, करक्रममिवाग्रहत् । कर्षन्ति दासरूपाणि, पातयन्ति मुहुर्मुहुः ॥ १० ॥ एकतानमनास्तानि तृणवगणयन्नयम् । सुविचार्य कलाचार्यादाददे सकलाः कलाः ॥ ११ ॥ ये च द्वाविंशति सति ( दसी) सुताः सर्वे सहैव तु । उपाध्यायं च तं चातिखलीकुर्वन्ति ते खलाः ॥ १२ ॥ ग्राह्यमाणाः कलाजालं, कलाचार्यं शांति ते । यष्टिभिर्मुष्टिभिर्वापि, प्रत्युत ताडयंति च ॥ १३॥ यदि तांव कलाचार्यः, कदाचिदपि ताडयेत् । ततो निजनिजांबानां कथयन्ति सगदम् ॥ १४ ॥ तन्मातरः कलाचार्य, वदन्त्याहंसि किं सुतान् ? | यतो न सुलभाः पुत्रास्तेन से नैव शिक्षिताः ।। १५ ।। इतश्च मथुरापुर्यो, जितशत्रुर्नरेश्वरः । तस्यास्ति निर्वृतिर्नाम दुहिता महिता सताम् ॥ १६ ॥ तां च प्राप्तवरां प्रेक्ष्य, जगाद जगतां पतिः । यस्तुभ्यं रोचते भर्ता, वत्से ! वृणु तमिच्छया ॥ १६ ॥ सोचे विध्यति राधां यः, स मे भर्त्ता भवत्विति । राज्यं तस्मै च दातव्यं, तातेनातः परं हि किम् १ ॥ १७ ॥ बहुपुत्रं निशम्येन्द्रदत्तमिन्द्रपुरे पुरे । सा प्राप्य पितुरादेशं, सामग्रीसहिताऽगमत् ॥ १८ ॥ आत्मानमन्यभूपेभ्यः प्रवरं मानयन्नयम् । बहुपुत्रतया राज्ञो दूतैराकारयत् परान् ॥ १९ ॥ महाविभूत्या भूपेषु समायातेषु तेषु तु । पुरमिन्द्रपुराधीश, उत्पताकमकारयत् ॥ २० ॥ बहिः पुरस्य वैपुल्यं, विपुलाया विलोकयन् । मण्डपं कारयांचक्रेऽतुच्छच्छायसंमुच्छ्रितम् ॥ २१ ॥ उपर्युपरि चक्रं च चक्राण्यष्टाक्ष एकके । न्यस्य पाञ्चालिका तेषामुपरि न्यासि चोर्ध्वगा ॥ २२ ॥ इन्द्रदत्तनृपस्तत्र, द्वात्रिंशत्या सुतैः सह । अगात् समग्रालङ्कारकलिता सुकुमार्यपि ।। २३ ।। सप्रपञ्चेषु मञ्चेषु प्रतिमाप्रतिमा नृपाः । तंत्र ५ प्रव्रज्या दुष्करत्वद्वारं सुरेन्द्रदचः ॥२०१॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy