________________
प्रव्रज्या०
श्रीप्रद्यु
बार
नीयवृत्ती
॥२०२॥
PASHRERHI
शिरस्पद इवावदत् । इट यत्र तत्र बजरिवति । ध्यत्वाष्टक सव्यापसव्यतः सम प्रचापलताप्रथमसङ्गमे ।
तच्चित्रवीक्षार्थमुपाविक्षन विचक्षणाः॥२४॥ इन्द्रदत्तोऽथ सानन्द, ज्येष्ठं श्रीमालनामकम् । उवाच तनयं पुत्रः, विद्ध्वा वामेऽक्ष्णि ५ प्रज्या पुत्रिकाम् ॥ २५ ।। गृहाण राज्यं सर्वार्थसार्थसार्थकतास्पदम् । निर्वृतिं राजपुत्रीं च, सर्वनिवृतिमन्दिरम् ॥ २६ ॥ मालिते नृपमालाभिः , श्रीमाली तत्र मण्डपे । नाभूदपि धनुर्धत, क्षमः प्रागकृतश्रमः ॥२७॥ कथंचिदन्यथा चापलताप्रथमसङ्गमे ।।
द्वारं
परेन्द्रदयः असात्त्विकोऽपि कम्पाद्यः , स सात्त्विक इवाभवत् ॥ २८ ॥ कुलालचक्रवच्चक्राष्टकं सव्यापसव्यतः। समं भ्रमत् समुक्ष्यि , किंक
व्यजडोजनि ॥ २९ ॥ धृष्टत्वेनाथ सन्धाय, यत्र तत्र व्रजत्विति । ध्यात्वाऽमुश्चदमुं चक्रे, स श्रीमाली शिलीमुखम् ॥ ३०॥ | स चोत्प्लुत्य पतन्नस्य, शिरस्पद इबावदत् । इदृक् पततु विज्ञान, यत्तवैव हि मस्तके ॥३१॥ अहो श्रीमालिनो धन्वकौशलं चेति है। भाषिभिः। सह विज्ञैरविज्ञैश्च, जज्ञे प्रहसनं तदा ॥ ३२ ॥ शेषाणामप्यशेषाणाममीषामेकविंशतेः । एकं द्वे त्रीणि चक्राण्युल्लङ्घय भग्नाः शिलीमुखाः ॥ ३३ ॥ अथाधृतिभृतं धात्रीधवं सचिवपुङ्गवः। अभ्यधादधृति देव!, किं दधासि मुधा हदि ? ॥३४॥ अप्रधानीकृतोऽस्म्येतैर्नृपोक्ते सचिवोऽवदत् । सुरेन्द्रदत्तनामास्ति, दौहित्रो मे सुतः स ते ॥ ३५ ॥ राधावेधविधाने स, प्रभविष्णुः प्रभो ! ध्रुवम् । राज्ञोऽस्मृतौ दिनाचं स, पत्रस्थितमदर्शयत् ॥ ३६ ।। क स क स इति प्रोक्ते, नृपेणादर्शि मन्त्रिणा । परिरम्य दृढं दोामभ्यधायि नृपेण सः ॥३७॥ वत्साष्टदलचक्राणि, भित्त्वा वामेक्षिपुत्रिकाम् । विद्ध्वा राज्यं च पुत्रीं च, निवृति प्राप्तुमाशिषे? ॥ ३८ ॥ सुरेन्द्रदत्त ईशेऽहं, तातपादप्रसादतः। इति प्रोच्य विरच्याथ, स्थानं धनुरुपाददे ॥ ३९ ॥ तं धूलिधूसर है।
डा॥२०२॥ वीक्ष्य, कुचेलं दासकैयुतम् । कुमारा स्पष्टशृङ्गाराश्चक्रुर्वक्रोष्टिकां मिथः ॥ ४०॥ ते स्वं दुर्मेधसो वेध्यवेधसन्धासु दुर्विधाः । |सह तं विस्मरन्ति स्म, जनैः परजनैरपि ।। ४१॥ स त्वपश्यन्ननुत्रस्यस्तैलकुण्डे तदन्तरम् । ऊर्ध्व सन्धानमाधाय, राधावेधाय
चियपुङ्गवः । अभ्यासुतः स ते ॥ ३५, नृपेणादर्शि मात्र, निवृति ।
MEDALOGEOGRESCREC3%
॥३७॥ वत्सास्थतमदर्शयत् कामे सुतः सते, किं दधासि मा
164