SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या श्रीप्रद्युनीयवृत्ती ॥२०॥ तस्थिवान् ॥४२॥ तानि तं दासरूपाणि, स्थितानि परितोऽपि हि । आकर्षन्ति स्म तं त्वेष, तृणवत्तान्यमन्यत ॥ ४३ ॥ कृष्टासी ४५ प्रबन्या द्वौ च निस्विंशी, पक्षयोरुभयोरुभौ । शीर्ष तवापराधेन, च्छेत्स्याव इति चोचतुः॥४४ ॥ उपाध्यायोऽप्युपान्तस्थस्तस्मै भयमदर्श से दुष्करस्व द्वारं यत् । त्वामेवमन्तयिष्यामो, यदि वेध्यं न विध्यसि ॥४५॥ द्वाविंशतिः कुमाराच, राधा मैपोऽपि विध्यतु । इति वंठवदुल्लंठवचने सुरेन्द्रदत्त विघ्नयन्ति तम् ॥ ४६॥ तानि तौ च कुमाराँश्च, तानप्यगणयन्त्रयम् । एकतानमना लक्ष्य, एव निक्षिप्तवीक्षणः ॥ ४७ ॥ अष्टानामपि चक्राणां, विज्ञो विज्ञाय चान्तरम् । अविध्यत् पुत्रिका वामनेत्रे पुत्रो वयोल घुः॥४८॥ युग्मम् ।। साधु साध्विति लोकेन, | श्लाघितः स च निव॒तिम् । राज्यं च प्राप्य पित्रादीनप्यधो विदधे गुणैः ॥ ४९॥ अन्तरङ्गा कथा सेयमस्या उपनयस्त्वयम् । ज्ञेयमिन्द्रपुरं सोऽयमिन्द्रजालनिभो भवः ॥ ५० ॥ इन्द्रदत्तोत्र भूनेता, मनोभावः प्रकीर्तितः। इन्द्रेण धात्मना दत्तः, स स्या४ दन्वर्थ एव तत् ।। ५१ ॥ अन्यान्यवस्तुवांछाख्यदेव्या बद्धोऽस्य सन्ति च । तासां द्वाविंशतिः पुत्रा, विज्ञातव्याः परीषहाः ॥५२॥ मन्त्री पुण्याभिधोऽस्त्यस्य, तस्य पुत्री च सन्मतिः। दृष्टा सोपयता किन्तु, भवे भावेन नान्यदा।॥ ५३॥ शुचिः सा चैकदा तेन, विवेकद्वाःस्थतो निजा। ज्ञाता पत्न्युपभुक्ता चापनसत्त्वा बभूव सा ॥५४॥ आख्यत् पित्रे स पत्रे च, लिखति स्म दिनादि कम् । भावस्य संगः सन्मत्या, यत्पुण्येन प्रकाश्यते ॥ ५५ ॥ सुरेन्द्रदत्तवत्तस्याः, सुविचारः सुतोऽजनि । कषायाः सहजास्तस्य, ल जज्ञिरे दासरूपवत् ॥५६॥ सुविचारः कलाचार्यस्यागमस्यापितः स च । गृह्णन् कलाः कषायाँश्च, न किंचिदपि मन्यते ॥२०३।। D॥ ५७ ॥ ते तु द्वाविंशतिस्तं चागमं च प्रति वैरिणः। कलापात्रं कथं न स्युरित्याशंसाकृतः सदा ॥ ५८ ॥ ज्ञेया सिद्धिशिला | किंच, मथुराऽथ नरेश्वरः । जितशत्रुर्जिनस्तस्माद्गता निवृतिदारिका ॥ ५९॥ सा च प्रौढा परिव्रज्या, राधावेधकृतो भवेत् । हू 36549 RCESCREECRECOGC
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy