________________
प्रव्रज्या श्रीप्रद्युनीयवृत्ती
॥२०॥
तस्थिवान् ॥४२॥ तानि तं दासरूपाणि, स्थितानि परितोऽपि हि । आकर्षन्ति स्म तं त्वेष, तृणवत्तान्यमन्यत ॥ ४३ ॥ कृष्टासी
४५ प्रबन्या द्वौ च निस्विंशी, पक्षयोरुभयोरुभौ । शीर्ष तवापराधेन, च्छेत्स्याव इति चोचतुः॥४४ ॥ उपाध्यायोऽप्युपान्तस्थस्तस्मै भयमदर्श
से दुष्करस्व
द्वारं यत् । त्वामेवमन्तयिष्यामो, यदि वेध्यं न विध्यसि ॥४५॥ द्वाविंशतिः कुमाराच, राधा मैपोऽपि विध्यतु । इति वंठवदुल्लंठवचने
सुरेन्द्रदत्त विघ्नयन्ति तम् ॥ ४६॥ तानि तौ च कुमाराँश्च, तानप्यगणयन्त्रयम् । एकतानमना लक्ष्य, एव निक्षिप्तवीक्षणः ॥ ४७ ॥ अष्टानामपि चक्राणां, विज्ञो विज्ञाय चान्तरम् । अविध्यत् पुत्रिका वामनेत्रे पुत्रो वयोल घुः॥४८॥ युग्मम् ।। साधु साध्विति लोकेन, | श्लाघितः स च निव॒तिम् । राज्यं च प्राप्य पित्रादीनप्यधो विदधे गुणैः ॥ ४९॥ अन्तरङ्गा कथा सेयमस्या उपनयस्त्वयम् ।
ज्ञेयमिन्द्रपुरं सोऽयमिन्द्रजालनिभो भवः ॥ ५० ॥ इन्द्रदत्तोत्र भूनेता, मनोभावः प्रकीर्तितः। इन्द्रेण धात्मना दत्तः, स स्या४ दन्वर्थ एव तत् ।। ५१ ॥ अन्यान्यवस्तुवांछाख्यदेव्या बद्धोऽस्य सन्ति च । तासां द्वाविंशतिः पुत्रा, विज्ञातव्याः परीषहाः ॥५२॥
मन्त्री पुण्याभिधोऽस्त्यस्य, तस्य पुत्री च सन्मतिः। दृष्टा सोपयता किन्तु, भवे भावेन नान्यदा।॥ ५३॥ शुचिः सा चैकदा तेन, विवेकद्वाःस्थतो निजा। ज्ञाता पत्न्युपभुक्ता चापनसत्त्वा बभूव सा ॥५४॥ आख्यत् पित्रे स पत्रे च, लिखति स्म दिनादि
कम् । भावस्य संगः सन्मत्या, यत्पुण्येन प्रकाश्यते ॥ ५५ ॥ सुरेन्द्रदत्तवत्तस्याः, सुविचारः सुतोऽजनि । कषायाः सहजास्तस्य, ल जज्ञिरे दासरूपवत् ॥५६॥ सुविचारः कलाचार्यस्यागमस्यापितः स च । गृह्णन् कलाः कषायाँश्च, न किंचिदपि मन्यते ॥२०३।। D॥ ५७ ॥ ते तु द्वाविंशतिस्तं चागमं च प्रति वैरिणः। कलापात्रं कथं न स्युरित्याशंसाकृतः सदा ॥ ५८ ॥ ज्ञेया सिद्धिशिला |
किंच, मथुराऽथ नरेश्वरः । जितशत्रुर्जिनस्तस्माद्गता निवृतिदारिका ॥ ५९॥ सा च प्रौढा परिव्रज्या, राधावेधकृतो भवेत् । हू
36549 RCESCREECRECOGC