SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ 10 sit% श्रीप्रद्यु: CE% राज्यं च परमानन्दसुन्दरं परमं सुखम् ॥ ६० ॥ यथा वर्षति पर्जन्यस्तन्दलानुपचारवार । तथा दशविधो धर्मस्तद्धेतुर्निवृ- प्रव्रज्या प्रव्रज्या० | तिर्मता ॥ ६१ ॥ भवेत् सा च मनोभावपुरे श्रीमज्जिनाज्ञया । यदा याति मनोभावो, मुदितः स्यात्तदा किल ॥ ६२ ॥ परानाप | दुष्करत्व AIM परीणामभृपानाहूय तत्र सः। प्रकर्षस्थानमंचषु, निवेशयति तद्दिने ॥ ६३ ॥ विपुलो मण्डपस्तत्र, चित्तस्थैयाभिधोऽभवत् । द्वारं सुरेन्द्रदत्त: जातावेकवचश्चाक्षे, कर्मचक्राष्टकं मतम् ॥६॥ प्रव्रज्या पुत्रिका सामायिक वामं च लोचनम् । तत् कर्मविवरेणैव, धन्यो विध्यति || ॥२०४॥ कश्चन ॥ ६५ ॥ समं परीपहैस्तत्र, मनोभावे समागते । तत्र निर्वृतिरप्यागाद्दशभिर्धर्मलक्षणा ॥ ६६ ॥ क्षुधापरीषहश्चायो,8 धर्ममादातुमक्षमः । शरवत्प्रहितो येन, यत्र तत्र व्रजेज्जनः ॥ ६७ ॥ भवेत् प्रहासपात्रं च, क्षुधितः पुरुषो नृणाम् । एवंविधः कथं IM योग्यो, दीक्षासमतयोर्भवेत?॥ ६८॥ प्रज्ञासम्यक्त्वरूपी तु, ज्ञानदर्शनभावतः । द्वयोर्वेध्यस्य च च्छिद्रं, लभेते किंचन द्रा क्वचित् ॥ ६९ ॥ मनोभावनरेन्द्रोऽथाधिचित्तमधृतिं दधत् । पुण्येन मन्त्रिणा प्रोक्तः, किं देव ! कुरुषेऽधृतिम् ॥ ७० ॥ यतो ऽस्ति मम दौहित्रत्रयोविंशः सुतस्तव । उत्पन्नः सुमतेः कुक्षौ, राधावेधविधिक्षमः ॥ ७१ ॥ पुण्योन्मीलितसंकेतं, सुविचारं सुतं नृपः । आनाय्यालिंगय च प्रोचे, वत्स ! वेत्सीति दुष्करम् ।। ७२ ॥ तातपादप्रसादेन, सर्व वेमि वदन्निति । सन्धायाजिह्मगं |चित्तं, धर्मभेदबतोत्करे ॥ ७३ ॥ उपद्रवत्सु क्षुद्रेषु, कपायेषु चतुर्वपि । उद्यनिस्त्रिंशयो रागद्वेषयोमूलघातिनोः ॥७४॥ भय-18 *दर्शनसिद्धान्ते, त्रस्यत्स्वस्खलितेष्वपि । परीपहेषु चोल्लुण्ठवचनैर्विघ्नयत्स्वपि ।।७५॥ स्नेहकुण्डमधः पश्यन्नूर्व संधानमादधत् ।। विज्ञाय विवरं दृष्ट्या, चाष्टानामपि कर्मणाम् ।। ७६ ॥ प्रव्रज्यापुत्रिका सामायिके वामे च लोचने । अजिह्मगेन मनसा, विध्यटू दध्यामभावभृत् ।। ७७ ।। पञ्चभिः कुलकम् ।। सुविचारः स लोकेन, इलाधितः प्राप्य निवृतिम् । राज्यं चापि सदानन्द, विश्वं ॥२०॥ AE%E0% A5%
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy