SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ PRENERA ६ धर्म फलद्वारं भरतचक्री T श्री विश्वं व्यधादधः ॥७८॥ यथा सुदुर्भिदं चक्राष्टकं तद्वत् सुदुर्लभम् । नृजन्म भिद्यतोऽप्याद्यमपरं तु न लभ्यते ॥७९॥इति गाथार्थः। प्रव्रज्या० त्रिभुवनजयपताका अगृहीतपूर्वा गृहीतव्यव, त्रिजगज्जयिनं काम जितवतः साधोः सत्यैव सा इति, एबमादिभिरुपमानैः, श्रीप्रद्युम्नीयवृत्तौ 15 साधुना दुष्करा भवति प्रव्रज्या, तथापि निर्वाहणीयेति गाथार्थः॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । प्रव्रज्या ॥ | विषमत्वेन, पञ्चमद्वारमत्यगात् ॥ १॥ अथ षष्ठं द्वारं धर्मफलदर्शनाख्यं गाथाद्वयेनाह॥२०५॥ जिणधम्मो मुक्खफलो सासयसुक्खो जिणेहिं पन्नत्तो। नरसुरसुहाई अणुसंगियाइं अह किसि पलालं व॥१३॥(१५) जिनधर्मो-रागद्वेषरहितदेवताभिहिता सामाचारी मोक्षफलो जिनैः प्रज्ञप्तः, तस्य जिना मोक्षमेव फलमवदन् वदंति वदि६ष्यन्ति च, नरसुखसुरसुखानि-राज्यसाम्राज्यदेवत्वदेवाधिपतित्वसुखान्यानुषंगिकाणि जिनरेवोक्तानि, दृष्टान्तमाह-विभाक्ति लोपात् कृष्याः पलालमिव, कृषिहि कणनिमित्तं क्रियते, पलालं त्वानुषङ्गिक स्यादिति गाथार्थः॥ अत्रार्थे बाहुभवे विहितच81 तुर्दशपूर्वलक्षाबाह्याभ्यन्तरतपश्चरणः श्रीभरतचक्री दृष्टान्तः, तथाहि-अष्टापदाद्रौ निर्वाणे, युगादिजगदीशितुः । पृथिव्यामुल्लदि सच्छलोकभरतो भरतोऽपतत् ॥१॥ सर्वसहापतौ तस्मिन् , द्राक् तस्मात् पतिते तदा। भेजे सर्वसहा कम्पं, निःसहा युक्तमेव तत् ॥ २॥ महींद्रचेतनस्यातः, शोकग्रन्थि विभेदितुम् । कण्ठे लगित्वा शक्रेण, पूच्चके वीक्षवर्जितम् ॥३॥ ततः सचेतनश्चक्री, | श्रुत्वा शक्रस्य पूत्कृतम् । गुरोर्वाक्यमिव च्छात्रोऽनुगम्य प्रालपत्ततः॥ ४ ॥ अहमेव कथं नाथ!, मुक्तो मुक्तिं यियासता । अशदारण्ये भवारण्ये, कारुण्याम्बुधिना त्वया ॥५॥ लोकः सर्वोऽपि शून्योऽयं, मोहनिद्रास्तचेतनः। तमसा ग्रस्यते बाढं, स्वामिनं RRRRRRRR URENESCREGNE ॥२०५॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy