SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या श्रीप्रद्युनीयवृत्ती ६ धर्मफलद्वारं भरतचक्री ॥२०६॥ ७ice4%ACateCoin म त्वा शिवं विना ॥७॥ चतुर्दशगुणस्थानमतिक्रम्य गतं त्वया । न चतुर्दश रत्नानि, साम्प्रतं प्रीणयन्ति माम् ॥८॥ विलपन्निति | शक्रेण, बोधितो भरताधिपः । सुतः किं तस्य तातस्य, वादृशः कातरो भवेत् ॥९॥ तं प्रबोध्यति सुत्रामा, चारुगोशीर्ष| दारुभिः । आनायितैः सुरान् प्रेष्य, पूर्वोद्याशास्वथ क्रमात् ॥ १०॥ वृत्तां विभोः शरीरस्य, व्यश्रामिक्ष्वाकुजन्मिनाम् । चतुरश्रां | चितामन्यमुनीनां च व्यधापयत् ।। ११॥ युग्मम् ।। सुरास्तानि शरीराणि, स्नपयित्वा विलिप्य च । शिविकाभिः समानीयाक्षि| पंस्तासु चितासु च ॥ १२ ॥ ततः प्रज्वालयामासुरग्निमग्निकुमारकाः। चिता विध्यापिता कालेऽनल्पैर्मेधकुमारकैः ॥ १३ ॥ | ऊर्ध्व दंष्ट्राद्वयं शक्रेशानौ दक्षिणवामगम् । आदातां तदधःस्थं तु, क्रमेण चमरो बलिः ॥ १४ ॥ देवैरस्थिचयो वह्निः , श्रावकैभस्म कैश्चन । जगृहेऽजनि पावित्र्य, ततः पावकभस्मनोः ॥ १५ ॥ देवैश्चितात्रयस्थाने, रत्नस्तूपत्रयं कृतम् । स्वाम्यङ्गकृत्यं शक्रेण, चक्रेऽन्येषां तु नाकिभिः ॥ १६ ।। कृत्वा नन्दीश्वरे यात्रां, स्वखस्वर्वासमागतः। दंष्ट्रां माणवकस्तम्भे, पूजनाय न्यवीविशत् ॥ १७॥ चक्री वर्धकिमारोप्य, संस्काराभ्यर्णभूतले । चतुर्गव्यतिविस्तारं, त्रिगव्युतिसमुच्छ्यम् ॥१८॥ चैत्यं सिंह|निषद्याख्यं, सर्वरत्नशिलामयम् । मेरुचूलामिवानीय, निवेशितमकारयत् ॥ १९ ॥ युग्मम् ॥ चक्रे निजनिजोच्चत्ववर्णलक्षण| लक्षिताः । चतुर्विंशतितीर्थेशप्रतिमास्तस्य चान्तरे ॥२० ।। मूर्तीस्तदग्रे बन्धूनां, नवाबनवतेरपि । प्रत्येकं त्वकरोत् मूर्ति, स्व सत्कां तदुपासिकाम् ॥२१॥ रक्षार्थ बहुशो यन्त्रप्रयोगांस्तत्र तेनिरे । चक्रे दुस्संचरो दण्डरत्नेनोल्लिख्य दन्तकान् ॥ २२ ॥ | निर्मानुषप्रचारोऽसौ, पर्वतस्तेन सर्वतः। चक्रेऽष्टमेखलायुक्तः, कीर्त्यतेऽष्टापदस्ततः ॥ २३ ।। युग्मम् ।। तासामप्रतिमानां च, प्रतिमानां नराधिपः । स्नान पूजाः स्तुतीः कृत्वा, विनीतां नगरीमगात् ॥ २४ ॥ तत्रापि प्रभुपादानां, संस्मरन् शोक CRECECEMPECRECAROCALSCRROCA-%a5 ॥२०६॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy