SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या० श्रीप्रद्यु: Y म्नीयवृत्ती on ॥२४७॥ ॐॐॐ तत्थवि योही जिणदेसिअंमि धम्मंमि निकलंकमि । पव्वज्जापरिणामो सुकयप्पुन्नस्स जइ होइ ॥२॥ P२ दुरापता तत्रापि-मनुष्यत्वे प्राप्तऽपि आर्यदेशशुभजातिसकलेन्द्रियपाटबजीवितव्यस्वमनोवासनासाधुसामग्रीसाधुसन्निधिधर्मश्रबणेषु बोधे। सत्स्वपि बोधि?लभेति गम्यं, कुत्रेत्याह- 'जिणदेसियंमित्ति विजितरागद्वेषादिभिस्तीर्थकरैः प्ररूपिते दुर्गतिनिपतज्जंतुजात- ३ प्रव्रज्या समुद्धरणसमर्थे सकलमलकलंकविकले च, अथ तत्र-बोधिप्राप्तावपि प्रव्रज्यापरिणामस्तु सुकृतपुण्यस्यैव प्राणिनो यदि स्यात्तर्हि दुरापता स्यादिति गाथार्थः ।। अत्र बोधिद्वारे ऋषभदेवचरित्रं, दुर्लभबोधित्वे च उदायिनृपमारकाईहत्तदृष्टांती, प्रव्रज्यादुष्प्रापत्वे च जमालिप्रभृत्यष्टनिवदृष्टांता ज्ञेयाः॥२॥ सा पुण दुप्परिअल्ला पुरिसाण सया विवेगरहिआणं । बोढव्वाई जम्हा पंचेव महव्वयवयाई ॥३॥ . राईभोअणविरई निम्ममत्तं सएऽवि देहंमि। पिंडो उग्गमउप्पायणेसणाए सया सुद्धो ॥ ४ ॥ इरिआइपंचसमिईहिं तीहिं गुत्तीहिं तवविहाणमि । निच्चुज्जुत्तो अममो अकिंचणो गुणसयावासो ॥५॥ मासाइआ उ पडिमा अणेगरूवा अभिग्गहा बहवे । व्वे खित्ताणुगया काले भावे अ बोद्धव्वा ॥ ६॥ जावज्जीवममज्जणमणवरयं भूमिसयणमुद्दिठं । केसुद्धरणं च तहा निप्पडिकम्मत्तणमपुव्वं ॥७॥ गुरुकुलवासो य सया खुहापिवासाइआ उ सोढव्वा । बावीसं च परीसह तहेव उवसग्ग दिव्वाई ॥८॥ * ॥२॥ सेति पूर्वगाथोत्तरार्धकथिता प्रव्रज्या दुष्परिपाल्या, अत्र हेतुमाह-पंच महाव्रतान्येव व्रतानि, न त्वणुव्रतानि, त्रसस्थावरसूक्ष्मबादरजंतुजातपरित्राणविधानरूपमायं व्रतं, क्रोधलोभभयहास्यैरप्यसत्याभाषणरूपं द्वितीयं, अन्यादत्ताल्पबहुस्थूलाणुसचित्ताचि
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy