________________
श्रा भत्तवर्जनरूपं तृतीयं, दिव्यौदारिककामत्रिविधत्रिविधपरित्यागरूपं तुर्य व्रत, स्थूलसूक्ष्माल्पबहुसचित्ताचित्तपरिग्रहपरित्यागरूपं प्रव्रज्या प्रव्रज्या० पंचमं व्रतं, एवंरूपाणि व्रतानि निविवेकैर्जनैः कथमाते ? इति द्वितीयगाथोक्ता प्रव्रज्या दुष्करतात्र समर्थिता ॥ रात्रिभोजने
दुष्पालता श्रीप्रद्यु: म्नीयवृत्ती
है विरतिः-निरोधः कार्यः, ननु रजनीभोजनविरतिर्देशविरतानामप्यस्ति तत्प्रव्रज्यायां को विशेषः १, उच्यते, प्रव्रजितस्य
हि चतुभंगप्रोक्तस्यापि निशाभोजनस्य निषेधा, तद्यथा-रात्रौ गृहीतं रात्रौ भुनक्ति १ दिवा गृहीतं रात्रौ भुनक्ति २.12
६ इति द्वौ भंगौ सुप्रतिपाद्यौ. रात्रौ गृहीतं दिवा भुनक्ति, अयं भंगो रात्री पिंडग्रहणानधिकारात्परिहार्यः ३. दिवा गृहीतं दिवा ॥२८॥
भुनक्ति, इत्यस्मिन् दिवा गृहीते रात्रौ च पर्युषिते द्वितीयदिनपरिभोगेऽयं भवति, साधूनां सन्निधिपरिहारात् ४. इति चतुभंगप्रोक्ता निशेषा अपि निर्विवेकानां दुष्कराः ॥ निर्ममत्वं स्वदेहेऽपि, आस्तां धनकनककलत्रपुत्रमित्रादिके, इदमपि निर्विवेकानो | दुष्करं. तथा पिंडो-भिक्षारूपः, स च उद्गमदोपाः १६ उत्पादनादोषाः १६ एषणादोषाः १० एवं द्विचत्वारिंशद्दोषवर्जितो ग्राह्य * इति शेषः । एतावता द्विचत्वारिंशद्दोषाः सूचिताः, आधाकर्मणि शालिकूरदृष्टांतः, परभावक्रीते मंगुकथा, प्रामित्ये यतिभगिन्युद्धा5 रिततैलदृष्टांतः, परिवर्तित वणिग्द्वयभगिनीदृष्टांतः, मालापहृते दंपतीदृष्टांती, आच्छेथे गोपकथा, अनिसृष्ट द्वात्रिंशन्मित्रकथा, 12
धात्रीपिंडे संगमस्थविरकथा, दूतीवे शय्यातरीपुत्रीकथा, निमित्ते श्रवणकथा, क्रोधादौ घेवरक्षपकादिकथा, नयनांजनादौ चंद्रगुप्तभोजनांतर्भोजिनुल्लकद्वयकथा, योगे आर्यसमिताचार्यकथा, छर्दिते मधुविंदुदृष्टांतः। एवंविधः साधुर्भवतीति, योग्य इति गम्यते
॥ ४ ॥ ईर्यादिपंचसमितिभिस्तिसभिगुप्तिभिरुपलक्षितः, गुणानां मूलोत्तरगुणरूपाणां सदावासो भवति, तपोविधाने बाह्याभ्यंतररूपे ६ नित्यमुयुक्तो निर्ममोऽकिंचनश्च ।। तपःफले च वसुदेवनाच्यभवदृष्टांतः, ननु नंदिषेणभवे भिक्षाचरकुलोत्पन्नस्यापि वर्णज्येष्ठत्वं,
SCHICHES
RECORRECRUM