SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्यु श्रीयवृत्तौ ॥ ९९ ॥ ध्यात्वेति भूत्वा काणोऽक्ष्णा, तत्रैव प्राविशत् पुनः । पुनस्तं मोदकं प्राप्य, निर्जगाम बहिर्गृहात् ॥ ११ ॥ पुनर्दध्यावुपाध्यायस्यायमस्त्वन्यमानये । स्वयोग्यमिति संचिन्त्य, कुब्जीभूय पुनर्ययौ || १२ || विज्ञानेन व्यधात् कुब्जं, गात्रमेव न केवलम् । चारित्रमपि सैवं सोऽवतंसः कुहनीवताम् ॥ १३ ॥ पुनर्मोदकमासाद्यमाप्य दध्यौ मुनेरयम् । भविष्यति द्वितीयस्य, कुष्ठरूपं ततो व्यधात् ॥ १४ ॥ गुटिकायाः प्रयोगेण, कुष्ठं स्वांगे बभार सः । चारित्रांगेऽपि विषयकुष्ठं प्रेप्सुरिवाधिकम् ॥ १५ ॥ स काणादि गवाक्षाधो, नेटगेहस्य तद् व्यधात् । नटः प्रकटमैक्षिष्ट, सकलं तद्गवाक्षगः ॥ १६ ॥ अध्यायच्च पराद्धोऽयं, नटः सितपटः स्फुटः । तदेनं मानदानाद्यैः, करोम्यात्मवशंवदम् ॥ १७ ॥ विचिन्त्येति नटो मध्यमागत्य क्षुल्लकुष्ठिनः । उपेत्य मोदकानां च भृत्वा स्थालमुपाविशत् || १८ || अवोचच्च त्वया नित्यमागम्यमिह भिक्षितुम् । श्रुत्वेत्युपाश्रयं याते, तस्मिन्नूचे नटो नीम् ॥ १९ ॥ सिताम्बरः प्रिये वेषविधावेष विचक्षणः । सदा मोदकदानेन मोदनीयः प्रयत्नतः ॥ २० ॥ तथा च निजयोः पुत्र्योः, शिक्षा देया त्वया तथा । अनुकूलोपचारस्तं, वशमानयतो यथा ॥ २१ ॥ गृहमागच्छतस्तस्य नित्यशो विदधुर्मुदम् । स्निग्धैर्नटी नटीपुत्र्यौ, मोदकैर्ललितैरपि ॥ २२ ॥ निलये नित्यमित्यस्यागच्छतः संघचारिणः । कटाक्षवडिशाग्रस्थ मोदकामिषभक्षिणः || २३ || सुगाढगुणजालान्तः पतितस्य विधेय (व) धात्। हा हा मनोगलस्ताभ्यां धीवराभ्यामविध्यत ||२४|| युग्मम् || विद्धे चित्ते विसस्मार, स्मरापस्मारभागयम् । गुरुवाक्यमहामन्त्रमभ्यस्तमपि सन्ततम् ॥ २५ ॥ कुलाभिमानोऽभूद्भग्नोऽमानमानधनोपमः । लज्जाऽपि लज्जमाने वापससार सुदूरतः ||२६|| चारित्रावरणं कम्मोंदीर्णमत्यन्तदारुणम् । ततस्ताभ्यां समं नर्म, चक्रे धर्म्मबहिर्मुखः ॥ २७ ॥ ताभ्यामूचेऽस्ति चेत्कार्यमार्यपुत्र ! रतेन ते । तत् प्रव्रज्यां परित्यज्याssवामुद्वह कुलोद्वह! || २८ ॥ ४ प्रव्रज्या स्वरूपे उत्पादना दोषाः १६ ॥ ९९ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy