SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Hec S दा A ec प्रमाणतः ॥ २९ ॥ स नित्यमर्चाम यात्रिसंध्यं कुरुते त्रिभिः। प्रकारैः पुष्पनैववैखिकालप्रेक्षणक्षणैः॥ ३० ॥ कलिकुण्डाभि कुक्कुटेश्वरप्रव्रज्या तीर्थ, प्रसिद्धिं नयति स्म सः। तत्र च व्यन्तरो हस्ती , स्थेरोऽधिष्ठातृभावभाक् ॥ ३१ ॥ तत्र भक्तिकरे लोके, प्रत्ययान् विवि मत पावः श्रीप्रद्यु- धान् व्यधात् । नवयन्त्र्यादियन्त्राणि, मंत्राण्यपि च नैकशः॥ ३२॥ षइधर्मसिद्धिदानाय, स चके व्यन्तरस्तथा। ग्रामवासी नायवृत्ताका जनो ग्रामाभिलापेनोच्यते यथा ॥ ३३ ॥ कलिकुण्डनिवासित्वात, कलिकुण्डो जिनस्तथा । तीर्थ श्रीकलिकुण्डाख्य, करकण्डु प्रकाशितम् ।। ३४ ॥ गजव्यन्तरसान्निध्याज्जायते सर्वसिद्धिदम् । इत्यदः कलिकुण्डस्य, चरितं गदितं विभोः ॥ ३५ ॥ ॥२४॥ कुक्कुटेश्वरसम्बन्धोऽधुना प्रोच्यते-पार्श्वप्रभुः पुरा कायोत्सर्गे राजपुरे स्थितः। तत्रास्ति हस्तिस्वी (रत्नी) येश्वरक्ष्माप ठा तिरीश्वरः॥ १॥ वाहकेल्यां गतस्तस्य, बन्दी भाणोऽर्जुनाभिधः । प्रभु प्रेक्ष्य स्तुतिं चक्रे, सद्भुतगुणकीर्तनः ॥२॥ देवायं देव| देवोऽश्वसेनस्य नृपतेः सुतः । च्यवनोत्पत्तिदीक्षाभिः, सूतत्रिजगतीसुखः॥ ३॥ श्रुत्वेति नागादुत्तीर्णो, नत्वाऽथालोकयन् विभुम् । मूर्छात्थितो नृपः पृष्टो. मन्त्रिणा प्राग्भवान् जगौ ॥४॥ चारुदत्तः पुरा भृत्वाऽथ वसन्तपुरेऽभवम् । पुरोहितसुतो नाम्ना, दत्तः कुष्ठादिरोगवान् ॥ ५॥ गङ्गायां निपतन् दृष्टो, बोधितश्चारणर्षिणा । कथयित्वाऽऽन्तरसर्वरोगहारि रसायनम् ॥ ६॥ पुष्टिनेतानां | पश्चानामिन्द्रियाणां च शोषणम् । जयो मोहकषायाणामिति पञ्चदशौषधीः ॥ ७॥ तदुक्तं तत्तथा कुर्वन्नन्यदा चैत्यमागमत् । दृष्टः पुष्कलिनाम्नाऽहं, श्रावकेण नमन जिनम् ॥८॥ सोऽपृच्छच्च मुनि मौशालिनं गुणसागरम् । चैत्येऽस्यागमने दोषः, कुष्ठिनोऽस्य ॥२४॥ | मवेनवा ? ॥९॥ मुनिरूचेऽस्य को दोषो, दूरतो नमतो जिनम् । अद्यापि चास्य कर्मास्ति, कुक्कुटुत्वभवप्रदम् ॥ १० ॥ तंद.15 कर्ण्यमथाकर्ण्य, हृदि खेदमहं दधत् । बोधितः पुनरप्येवं, गुरुणा करुणावता ॥ ११॥ तदा वीक्ष्य मुनि जातिस्मरोऽनशनतो HOSTELUGUAGE AAAहला
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy