SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ नृत्व दौर्लभ्ये ब्रह्मदत्तकथा ॐ जाणोऽस्य च । कणेरुदत्तो दीर्घश्च, कटकः पुष्पचूलकः ॥३८॥ ब्रह्मदत्तस्य पूर्णेषु, वर्षेषु द्वादशस्वथ । परलोकगतिं भेजे, ब्रह्मराजः प्रव्रज्या० शिरोरुजा ॥ ३९ ॥ दीर्घः परैत्रिभित्रातुं, तस्य राज्ये न्ययुज्यत । अदीर्घबुद्धिर्दीर्घस्तु, तत्कोशाधकरोनिजम् ॥ ४० ॥ श्रीप्रधु- रहो मन्त्रयमाणश्च, चुलन्या सह नर्मकृत् । रतिशर्म क्रमाद्भजे, मित्रस्नेहस्य मर्मभित् ॥४१॥ दुर्वृत्तमेतयोर्वीते, गणरात्रे पवित्रधीः। नीयवृत्तों का विवेद च धनुर्मन्त्री, ब्रह्मराहृदयं परम् ॥ ४२ ॥ अध्यायच्च धिगेताभ्यां, कुलं शीलं धृतिर्मतिः । लजा कुलस्य मर्यादा, त्यक्तमेक पदेऽखिलम् ॥ ४३ ।। मा भृदेतत्कृतोऽनर्थः, कुमारस्येति सोऽमुचत् । निज वरधनुं नाम, ब्रह्मदत्तान्तिके सुतम् ॥४४॥ तेन ज्ञापितवृत्तान्तो, ब्रह्मभूः काककोकिले । मृगेमभद्रहस्तिन्योर्बटुकस्यैव युग्मके ॥ ४५ ॥ मेलयित्वाऽथ शुद्धान्ते, गत्वा साऽऽकूतकामब्रवीत् । व्यधा एते ( व्यधुरेवं ) हनिष्याम्यन्यमप्यन्यायकारिणम् ॥ ४६॥ तत्तद्वाक्यप्रचारेण, क्रकचेनेव सूत्रभृत् । चुलन्याः | पुत्रवात्सल्यदारु दीर्घो व्यदारयत् ॥ ४७ ॥ उद्वायैनं जतुगृहे, निशि ज्वाल्यो हुताशनः। उभाभ्यां मन्त्रयित्वैवं, पुष्पचूलसुता वृता ॥४८॥ तच्च ज्ञात्वा धनुमन्त्री, दीर्घराजं व्यजिज्ञपत् । वृद्धोऽहमधुना धर्म, दिदधे त्वदनुज्ञया ॥ ४९ ॥ दूरस्थो नैव भव्योऽयमिति ध्यात्वाऽवदत् स तम् । राज्यश्रीस्त्वा विना मन्त्रिन्!, यामिनीव विना विधुम् ॥ ५० ॥ ततो गङ्गातटेऽत्रैव, धर्म सत्रादिना कुरु । तथा चके स सत्रं चानवच्छिन्नमवाहयत् ॥५१॥ दानमानोपकारात्तैः, स प्रत्ययितपूरुषैः । चक्रे सुरंगां * द्विक्रोशां, ततो जतुगृहावधिः ॥५२॥ ज्ञापितः पुष्पचूलस्तन्मन्त्रिणा दुहितुः पदे। प्रैषीद्दासीसुतां सा चोपयेमे ब्रह्मसूनुना ॥५३॥ अहो सहस्रसङ्ख्येऽपि, भाविन्यन्तःपुरे वरे । व्यूढा प्राग्भवदासत्वादिव दासीसुताऽदितः ।। ५४ ॥ चुलनी सस्नुषं प्रेषीत, कुमारं ताजतुवेश्मनि । स मन्त्रिसूनुना चात्मतृतीयस्त्वनु जग्मिवान् ॥ ५५ ॥ गते यामयुगे वासगृहे ज्वलति मन्त्रिसूः । पृष्टः किमेतदित्याह, 5345464343REAL RECIES ५॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy