SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ REE प्रव्रज्या० श्रीप्रद्युनीयवृत्ती OCT ॥२२४॥ सखस अइगुरुओ मोहतरू अणाइभवभावणाविगयमूलो । दुक्खं उम्मूलिज्जह अचन्तं अप्पमत्तेहिं ॥ २५ ॥ ४९ मोहतरू. अतिगुरुर्मोहतरनादिभवभावना-संसारसंस्कारः स एव विगतं-ज्ञातं प्रख्यातं मूलं यस्य स तथा दुःख यथा भवति एवमुन्मूल्यते | अगडदत्तः अत्यंतमप्रमत्तैः-मद्यादिप्रमादपञ्चकरहितैरिति, यदवोचमहं-"अनादितरसंसारसंस्कार दृढमूलभृत् । रोगद्वषद्वयीशाखः,कषायप्रतिशाखकः ॥१॥ विषयच्छदनच्छन्नो, दुःखपुष्पैश्च पुष्पितः । मोहद्रुमः फलत्येष, फलेन नरकेन तु॥२॥ स चाप्रमरुन्मूल्यत इति॥२५॥ अत्रार्थेऽप्रमत्ततायां अगदत्तराजपुत्रो दृष्टान्तस्तथाहिअस्ति शङ्खपुरं नाम, पुरं शङ्खसमुज्ज्वलैः । चैत्योत्स्नी निशा यत्र, निशाकरकरिव ॥१॥ तत्र दत्तदरः शत्रुव सत्सु कृतादरः । नाम्नाऽपि सुन्दरःक्ष्मापः, सुन्दरश्च गुणैरपि ।।२।। अलसा गमने तस्यानलसा धम्मकर्मणि । सुलसा महिषी स्वर्णकलशोभपयो| धरा ॥३॥ काले सुखमये याति, पंचगोचरगोचरे । तनयोऽगडदत्तोऽभूत्तयोर्दत्तोरुसमदः॥४॥क्रमात् प्रवर्द्धमानोऽयं, स्पर्द्धमानो मनोभुवा। समग्रविषयक्रीडाभवनं प्राप यौवनम्॥५॥वाल्यादपि सुदुर्दान्तः, किं पुनः सखिभियुतः बभूव विश्वदाहाय, दहनः पवनैरिव॥६॥ स मानवानशङ्कश्च, निःशूकः शुकलाश्ववत् । दुर्विनीतश्च न कदाचन त्यजति पातकान् ॥ ७॥ मांसासी मद्यपो धूतवेश्याव्यसनलालसः । परनारी रिंसुश्च,भ्रमति भ्रमतः पुरेसासमागत्यान्यदा पौरेरगौरैर्मुखरागतः। तद् दुष्टचेष्टितं तथ्यमकथ्यत नपाग्रतः ॥२२४॥ *९॥ तेजस्वी वह्निवद् दीपशिखामात्रो हि पूज्यते । प्रदीपने तु विध्याप्यः, पयसा रजसाऽपि सः॥१०॥ तदाऽकर्ण्यमथाकये, | नृपः पुत्रेऽपि निष्कृपः । भृकुटिं प्रकटीकुर्वन्नत्यर्थं च समीपगान्॥११॥ अरे पुरः कुमारस्य, कथ्यतां गच्छ दूरतः । मदीयविषयाद् दंड्यो, मदीयान् विषयान् त्यज॥१२॥ बहुप्रजः प्रजामेकामेवं तं नृपतिस्त्यजन् । त्यजेदेकं कुलस्यार्थे, इति सत्यं व्यधाद्वचः ॥१३॥ UNCUICALCCASCALCC
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy