SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या श्रीप्रद्युनीयवृत्ती दौम्ये ब्रह्मदत्तकवा ॥११॥ 4545555 बत्याऽसौ, बोधितो नाथ ! कानने । बह्वापदि तव स्थातुं, शोचितुं चापि नोचितम् ॥ ४६ ॥ गत्वाऽथ वसतिग्रामे, शुद्धिः कार्या स्वमन्त्रिणः । जीवत्यसौ ध्रुवं धन्य !, त्वत्प्रतापेन रक्षितः॥४७॥ तयेत्युक्तस्तुदनेष, रथ्यौ ग्राम समासदत् । ग्रामेशेन निजावासे, नीत्वा पृष्टौ च कारणम् ।।४८॥ कथिते तेन संप्रेष्य, नरान् संशोध्य चाटवीम् । शरं सरक्तं तैर्लब्धं, कुमारस्य पुरोऽमुचत् ।। ४९॥ मृतं मित्रं विनिश्चित्य, कुमारःशयितो निशि। यामयुग्मेऽपतन् ग्रामे, चौरास्तेन विजिग्यिरे॥५०॥ ग्रामेशश्चानुगो निन्ये, प्रातस्तं मगधेश्वरे। यत्याश्रमे प्रियां मुक्त्वा, कुमारोऽविशदन्तर ।। ५१ ॥ वीक्ष्य हर्म्यगवाक्षस्थस्त्रीयुग्मेनेति भाषितः । प्रेमभाजं जनं त्यक्त्वा, गन्तुं ते युज्यते कथम् १ ॥५२॥ कोऽहं के वा युवा? त्यागः, की चेति ब्रह्मभूदिते । ते पाहतुः प्रसीदेहि, विश्राम्य प्राणनायक! ॥५३॥ इत्युक्तेऽतः प्रविष्टस्य, कृतस्नानाशनस्य च । ब्रह्मदत्तस्य ते स्वाख्यानिकामित्याख्यतां मुदा ॥ ५४ ॥ वैताढ्यदक्षिणश्रेण्या, नगरे शिवमन्दिरे । विद्याधरेन्द्रज्वलनशिखविद्युच्छिखासुते ॥ ५५ ॥ नाट्योन्मत्तानुजे आवां, नाम्ना खण्डाविशाखिके । तातोऽस्ति चान्यदा सख्याऽग्निशिखेन समन्वितः ॥ ५६ ॥ गच्छतोऽष्टापदे वीक्ष्य, सुरान् यात्रार्थमुद्यतः । आवां चाग्निशिखं चैव, मित्रं तात ! सहानयत् ।। ५७ ।। मानवर्णान्वितां रात्नी, चतुर्विंशतिमहताम् । अर्चयित्वा च वन्दित्वा, वावन्दामहि चारणौ ॥ ५८॥ देशनान्ते मुनी चैती, पप्रच्छाग्निशिखोऽनयोः । कन्ययोः को वरो? भ्रातृघातीति प्राहतुश्च तौ ।। ५९ ॥ तातश्चावां च तदा स, ग्लाना आवां विशेषतः। गत्वा सहोदरे यत्नं, कुर्वीमहि तदाद्यपि ॥ ६० ॥ स नौ भ्राताऽन्यदा पुष्पचूलपुत्रीं जहार यत् । जानात्यतः परं सर्वमार्यपुत्रः स्वयं हि तत् ॥ ६१ ॥ तदा च पुष्पवत्यावां, सम्बोध्यावोचदुच्चकैः । ब्रह्मदत्तो युवां भर्ता, भवतु स्वयमागतः ॥ ६२ ॥ मतेऽपि नौ तयौत्सुक्याच्छुभ्राऽचालि पताकिका । गते त्वय्यनुयान्त्यौ त्वां, भ्रामं भ्राममिहागते ॥६॥ A
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy