SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या० श्रीप्रद्युः नीयवृत्ती दलिम्प ब्रह्मदत्तकथा साऽवदत् । धनप्रवरपुत्र्यस्ति, रत्नवत्यत्र सादरा ॥ २८ ॥ अथैतया वरार्थिन्याऽऽराद्धो यक्षो वरं ददौ । चक्रिणं ब्रह्मदत्ताख्यं, श्रीवत्साकं सुलक्षणम् ॥ २९ ॥ आख्यत्तु यक्षः स ज्ञेयः, स्वभ्रात्रोः कुक्कुटाहवे । त्वया समित्रोऽप्यायातस्तेन साधं च सङ्गमः ॥३०॥ पूर्व मन्मन्दिराऽऽसन्चे, भावि तद्यक्षभाषितम् । ध्यायन्त्या रत्नवत्याऽसौ, कुक्कुटाजी विलोकितः ॥३१॥ प्रैषि बुद्धिलदासस्य, हस्ते लेखश्च तत्कृते । तत्तस्य ब्रह्मदत्तस्य, प्रतिलेखं ममार्पय ॥ ३२ ॥ प्रतिलेखं त्वदीयं चार्पयित्वा प्रैषि सा मया । कुमारः सानुरागोऽभृद्रत्नवत्यां तदाद्यपि ॥३३॥ अष्टभिः कुलकम् ॥ दीर्घोपरोधात् कौशाम्बीभूपती शोधयत्यलम् । सागरो भृगृहान्तस्तौ, क्षिप्त्वाऽरक्षन्निधानवत् ॥ ३४ ॥ तो निर्जगमिषू रात्रौ, रथमारोह्य सागरः। कियन्तमपि पंथानं, नीत्वाऽथाचालयत् स्वयम् ॥ ३५ ॥ तौ गच्छन्तौ च यक्षस्योद्याने नारीमपश्यताम् । अस्त्रपूर्णरथारूढां, तयाऽहूतौ च नामतः॥ ३६ ॥ गत्वा द्रुतं शुभे! का त्वं?, साऽऽह या कथिता पुरा । तापस्या भवतोः साऽस्मि, रत्नवत्याख्यया शुभौ ॥ ३७॥ कुमारोऽथ समारोहत्तद्वच:श्रवणोन्मदः। मनोरथं रथं चाग्रे, स्थिते धनुसुते सति ।। ३८ ॥ क गम्यामिति तेनोक्ता, सोचेऽस्ति मगधे पुरे । धनावहः पितृव्यो मे, प्रेर्यतां वाजिनौ ततः ।। ३९ ॥ नम्रां गुणवती तन्वीं, स तां शाङ्गलतामिव । आकृष्यारोह्य चोत्सङ्गे, मित्रेणावाहयत् हयान् ।। ४० ॥ रथेनास्याटतोष्टव्यां, कण्टकश्च सुकण्टकः । चौरसेनापती सेनायुतौ तं रोद्धमुद्यतौ ॥ ४१ ॥ तो दूरापातिना शीघ्रवेधिना ब्रह्मसूनुना । मधुकैटभवद् दूरीकृतौ निर्जित्य जिष्णुना ।। ४२ ।। रणश्रान्तो रथे सुप्तोऽनुज्ञया मन्त्रिजन्मनः । प्रेयस्या | सह तौ रथ्यौ, तस्थतुस्तटिनीतटे ॥ ४३ ॥ जागर्ति ब्रह्मभूर्यावत्, तावन्नवास्ति सारथिः । तत्पदं वीक्ष्य रक्ताक्तं, मूञ्छितो न्यपतद्रथे ॥४४॥ स्वाञ्चलेन चलेनाय, रत्नवत्याऽथ वीजितः । ससंज्ञःक्कासि मित्रति, विललाप स बालवत् ।।४५॥ विलपन रत्न SARA ॥१०॥ स्याटतोऽटच्या का॥१० निर्जित्य जिवनवास्ति सारा
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy