________________
अबद्धा
प्रव्रज्या०
माना
श्रीप्रद्युः
नीयवृत्ती
ARERASA
पि मुच्यते ॥ २८ ॥ श्रुत्वति वाला कदापि भवतो मोक्षस्तहि नास्ति देहेन, काप्येषं न स्यापि न तु
॥७६॥
पुनः सूच्यस्तापयित्वाऽथ पिट्टिताः। बध्नाति जीवः कर्मेत्थं, द्राग्रागेण रुषाऽपि च ॥३६॥ परिणामममुनश्च, पश्चात् स्पृष्टं ६ करोति तत् । संक्लिष्टपरिणामाच्च, विधत्ते स निकाचितम् ॥ ३७॥ तच्चानुपक्रम वेद्यमवश्यमुदयागतम् । अवेदितस्य नैवास्य,
कथंचिदपि मुच्यते ॥ २८ ॥ श्रुत्वेति वारयामास, गोष्ठामाहिलपंडितः। नैवं भवति पूर्व च, नास्माभिः श्रुतमीदृशम् ॥ २९॥ यद्येवं कर्म बद्धं च, स्पृष्टं वाऽपि निकाचितम् । कदापि भवतो मोक्षस्तहि नैव भविष्यति ॥३०॥ विन्ध्यः प्राह कथं ताह?, स प्रोचे श्रूयतां ततः। यथा हि कंचुकः कंचुकिन स्पृशति पूरुषम् ॥ ३१॥ नतु बद्धोऽस्ति देहेन, काप्येषं न बन्धयुक् । यस्य
जीवप्रदेशैस्तु, कर्म बद्धं कथंचन ॥ ३२ ॥ कर्मसम्भारविच्छित्तिस्तस्य नैव भविष्यति । इयत सूरिभिरस्माकमाख्यायि न तु का वेत्ययम् ॥ ३३ ॥ विशेषकम् ॥ मयाऽन्यथा गृहीतं स्यादित्याशंकासमाकुलः। विन्ध्योऽभिनम्य पप्रच्छ, सूरीन् दूरीकतामतीन्
॥ ३४ ॥ ते प्रोचुस्ते वचः सत्यं, न गोष्ठामाहिलस्य तु। विन्ध्येनेति समाख्याते, तस्थौ संलीन एव सः ॥ ३५ ॥ प्रस्तावेऽहं |पुनः क्षोभयिष्यामीति व्यचिन्तयत् । अन्यदा नवमे पूर्वे, प्रत्याख्यानं विचार्यते ॥ ३६ ॥ तस्मिश्च साधुसम्बद्धे, त्रिविधं त्रिविर्धन |हि । प्राणातिपातं प्रत्याख्याम्याजीवितमितीर्यते ॥ ३७ ॥ स प्रोवाचापसिद्धान्तो, भवत्येवं, कथं पुनः । प्रत्याख्यानं विधातव्यं?, | शृणुतेति समाहितः ॥ ३८ ॥ सर्व प्राणातिपातं प्रत्याख्याम्यपरमाणकम् । त्रिविधं त्रिविधेनेति, प्रत्याख्यातुं हि युज्यते ॥ ३९ ॥ | कृते ह्यपरिमाणे स्यादाशंसादोपवर्जनम् । यावज्जीवं तु भणता, परतोऽङ्गीकृतं भवेत् ॥४०॥ प्राणानहं हनिष्यामि, परतो | जीवितादिति । तस्मादपरिमाणं तत् , विधातव्यं मुमुक्षुभिः ॥४१॥ कलापकम् ॥ एवं वदन् स विन्ध्येनाबोधि सिद्धान्तयुक्तिभिः। विन्ध्योक्ते पुनरुक्तोऽपि, कृत(कलिः)सर्वैः सना व्यधात्॥४२॥ पृष्टा बहुश्रुताश्चान्येऽप्येतदेव भणति ते । स प्राह वित्थ किं यूयमिय
MEANSAॐ ॐॐ
CARROR