SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या० मनुध श्रीप्रद्यु म्नीयवृत्ती दुर्लभतायां स्वप्नदृष्टान्त: ॥२५॥ CHANNSTRE मनस्तेन, नान्यतो गमनक्षमम् ॥२८॥ मायामय इवायामः, स्वरस्तव तरः शरः। तस्याः कान्तमागत्य, यत्तामेव विभेद स: ॥ २९ ॥ प्रतिजागरितुं तत्तां, देवदत्तां तवाधुना । वैद्यस्येवागतियुक्ताऽष्टांगवैद्यकवेदिनः ॥ ३०॥ ततस्तदीयविज्ञप्तिमङ्गमा जंगमा विदन् । धुनीहि मा समागत्य, गृहानस्याः पुनीहि च ॥ ३१ ॥ युक्तियुक्तं तयेत्युक्तं, कर्ण्यमाकर्ण्य वामनः । गुणैरवामनः प्राह, निरुत्साह इवाकृतौ ॥ ३२ ॥ गणिकासङ्गमोऽमानमानग्लानिविधायकः । न मानचित्तवित्तस्य, मानसे मम रोचते ॥ ३३ ॥ वेश्या प्रियस्य कस्यापि, वक्ष्या नो काश्यपीव यत् । तान् पुण्यधनसंयुक्तान्, संत्यज्य रमते परैः ॥ ३४ ॥ भास्वदीश्वरलोकेशहृषीकेशप्रचेतसः। हित्वा परान कुचेलोऽपि, वेश्यानां धनदः प्रियः ॥३५॥ न कुलेन कुलीनानां, न कलाभिः कलावताम् । न गुणैर्गुणिनां वश्या, वेश्या वित्तेन केवलम् ।। ३६ ॥ सत्काव्यशुद्धिकार, इव साधारणस्त्रियः । अर्थहीनं परित्यज्याश्रयंते सार्थकं पदं ।। ३७ ॥ तेनेत्युक्तेऽब्रवीत् कुब्जा, सत्यमब्जमुखेदृशम् । रज्यते स्वामिनी नस्तु, कलावति कलावती ॥ ३८ ॥ सगुणेन त्वयाऽऽकृष्ट, तस्या निजमनामृगम् । प्रत्यानेतुमहं प्रेषीत् श्लेषणीयापरं मनः ॥ ३९ ॥ देव! त्वां देवगन्धर्वगर्वसर्वस्वतस्करम् । स्वामिनीचित्तचौरं च, ग्रहीष्यामि बलादपि ॥४०॥ तामित्युक्तवती रुष्ट, इवायमनपायधीः । आस्फाल्य सरलीचक्रे, सद्यो विद्याप्रयोगतः ॥ ११॥ सा स्वमन्यादृशं वीक्ष्य, विस्मयस्मयमन्दिरा । मेने जन्मान्तरं प्राप्त, तद्विज्ञानसुवेधसः ॥ ४२ ॥ पूजाचिकीरिव न्यस्य, पदस्तस्य शिरोऽम्बुजम् । आनन्दाश्रुजलैः स्नान, कुर्वतीवाथ तं जगौ ॥ ४३ ॥ पूर्व पद्धो विधाता मां, कुब्जाङ्क प्रकरोऽकरोत । नवेन वेधसाऽहं तु, भवता सरलीकृता ॥४४॥ हन्ताऽहं तादृशी चक्रे, त्वयाऽभिनववेधसा । प्रत्येति स्वामिनी नैव, यथा मे शपथैरपि ॥४५॥ भवन्तं प्रेषिताऽऽह्वातुं, ब्रजन्ती त्वां विनाऽधुना । रूपेणान्यादृशी 5555STRIES ॥ पूर्व ॥२५॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy