________________
प्रव्रज्या० श्रप्रियुनीयवृत्ती
BINDASSONS
| इतश्च पाटलीपुत्रे, पवित्रक्षत्रगोत्रजः । मूलदेवः कलाचैत्यमूलदेव इवाभवत् ॥९॥ विज्ञानभूमिः कुशलः, सकलासु कलासु
स्वामच । उदारचित्तः कृत्यज्ञः, प्रतिज्ञातार्थसाधकः ॥१०॥ कृतज्ञो गुणरागी च, दक्षः शूरः प्रियंवदः। रूपलावण्यतारुण्यपुण्यका
दृष्टान्त: | रुण्यमन्दिरम् ॥ ११॥ त्रिभिर्विशेषकम् ।। नेत्रानन्दप्रदस्यापि, कणस्यापि कलानिधेः । व्यसनं तन तत्याज, मित्रमत्या(पत्न्या) दिवारितः॥१३।। अन्यदा जनकेनैष, सरुषा परुषाक्षरम् । उक्तस्तदपमानेन, निरगानगरात् ततः॥ १४ ॥ पृथ्वी पृथ्वीं क्रमेणैष. क्रामन् चङ्कमणक्रमात् । उज्जयिन्यां समागच्छदतुच्छगुणसेवाधिः ॥१५॥ गुटिकायाः प्रयोगेण, तत्र वामनरूपभृत् । निन्दन | बलिमनो याश्चादैन्यं चक्रे कदापि न॥१६॥कथाप्रवन्धगन्धर्वकलाप्रवरकौतुकैः। विस्मापयन्न कस्यैष,वामनो वा मनोऽहरत्॥१७॥ स कलाकुशलां श्रुत्वा, देवतावत् पणस्त्रियम् । सामान्यनररुच्यासु, दूरमात्माभिमानिनीम् ॥ १८ ॥ तवक्षोभाय तदासन्न, देवसमाश्रयं त्रयम् । अन्यान्यवर्णसम्बन्धरम्यं गान्धर्वमादधे ॥ १९ ॥ युग्मम् ।। सा तदप्रतिमं श्रुत्वा, पीयुषप्रतिमं श्रुतेः । विषय | नयदा(ना)दीनां, नैव स्वविषयं व्यधात् ।। २०॥ माधुर्यधुर्यमेतस्याविगीतं गीतमुच्चकैः। श्रुतिद्वारा प्रविश्यास्याश्चित्तरत्नमचोरयत् ॥ २१ ।। गतिस्य विश्रमस्थानं, तस्य चित्तापहारिणः । जिज्ञासुरथ सा दक्षं, प्रैर्षात प्रेष्याजनं निजम् ॥ २२ ॥ तेन विज्ञेन विज्ञाय, गत्वाऽऽचख्ये यथातथम् । यदयं वामनः कोऽपि, गीतं गायत्यवामनम् ॥२३॥ मन्ये वामनमूर्ति तं, माधवं देवदत्तया । विचिन्त्य माधवी प्रेष्या, प्रैष्यस्याह्वानहेतवे ॥ २४ ॥ कुब्जा सा सहजेनेयं, भूत्वा विनयवामना । मधुवत् मधुरेणोच्चैर्वचसा तं
॥२४॥ वचस्विनम् ॥२५॥ देव! त्वदीयगीतेन, स्वामिनी मे विमोहिता । देवदत्ताभिधा वेश्या, मृगवन्मृगलोचना ॥ २६ ॥ श्रुतगीतश्रुते-17॥२४॥ स्तस्या, रञ्जिते यद्बहुश्रुते । बहुदृष्टे ततो दृष्टी, द्रष्टुं त्वामुत्सुके प्रभो ॥२७॥ स्वरेण ते शरेणेव, मुखचापाच्चरिष्णुना। विद्धं तस्य |
॥२४॥
5455345345
SHARE