SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ रत्नदृष्टान्तः प्रव्रज्या० श्रीप्रद्युनीयवृत्ती ॥२३॥ भवेज्जितः ॥९॥ अष्टोत्तरशतस्यापि, स्तम्भानामपि निर्जयात् । राज्यं तवेति स कथं, दायेनैकेन तज्जयेत् ? ॥ १०॥ सोअपि | दैवतसाहाय्यादेकस्मादपि दायतः । राज्यं लभेत मानुष्यं, न मानुषभवच्युतः॥११॥ अथ रत्नदृष्टान्तः-अथ कश्चिद्वणिग्रत्नं, रत्नसन्दोहरोहणः । परे तत्र पुरे कोटीध्वजाः सन्ति सहस्रशः॥१॥ महोत्सवेषु है सर्वेषु, स्वस्वकोटीमितान् ध्वजान् । ऊर्ध्वयन्त्यपरे रत्नवणिग् नोव॑यते पुनः॥२॥ पितरि प्रोषितेऽन्येद्युः, परस्पर्द्धायुतैः सुतैः। | देशायाते वणिग्वर्गे, विक्रीतो रत्नसंचयः ॥ ३ ॥ ऊर्वीकृताः पताकास्तैर्द्रव्यकोटिमितास्ततः। ते रत्नग्राहकाः स्वस्वदेशान् ४ | देश्याः पुनर्ययुः ॥ ४॥ अथायातः पिता वीक्ष्य, ध्वजानूवीकृतान् सुतैः । चिरत्नरत्नपूगस्य, परिज्ञाय च विक्रयम् ॥५॥ तान् बाढं ताडयित्वाऽऽह, रत्नान्यानीयतां द्रुतम् । भ्राम्यन्ति यत्नतो रत्नी, याता देशान्तरेषु ते ॥ ६ ॥ रत्नानि न पुनः प्रापुर, प्राप्नुवन्त्यपि तानि ते । देवतादिप्रसादेन, मानुष्यं तु सुदर्लभम् ॥ ७॥ ___अथ स्वप्नदृष्टान्तः--पुर्यस्त्युज्जयिनी नाम, जयिनी निजसम्पदा । भोगवत्यमरावत्यलकालीकत्वकारिणी ॥१॥ तत्रास्ति न्यायधवलो, विचारधवलो नृपः। रिपुभूधवलोपोद्ययशसा धवलोऽवनौ ॥२॥ आ नामार्तिविच्छेद, यः कुर्वन्नपि सर्वदा । | स्मरानैपरनारीणां, नाति हर्तुमभूत् क्षमः ॥३॥ तत्र च त्रस्तसारङ्गनेत्रा नेत्रापि मानिता । कुलं ककाकलापस्यागण्यलावण्यमन्दि| रम् ॥ ४ ॥ देवदत्ताभिधा दत्तामरनारीविरूपता | गणिका मणिका सास्ति, शृङ्गाररसवारिणः॥५॥ स्वप्रज्ञयाञ्चलस्तत्राचलनामाऽस्ति विश्रुतः । सार्थवाहसुतस्तस्यामत्यन्तमनुरागवान् ॥६॥ स विचित्राणि वस्त्राणि, निष्प्रवाणिनियच्छति । भूषणान्यपि विश्रस्तदूषणानि सुरद्रुवत्।।७॥ तं निष्कलमपि श्रीभिः, सकलं विकलंकधीः। स सेवते पणस्त्रीणां, पतिरों हि नापरः।।८॥ EPHICS ASPIRACICAG ॥२३॥ NUAR
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy