SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ - PAL A श्री प्रव्रज्या० दृष्ट त श्रीप्रद्यु: नीयवृत्ती ॥२२॥ ARCHIRECIRCCIRCRECCASIASAR पातिनौ । प्राप्यकं पुरुषं विष्णुगुप्तो दक्षमशिक्षयत् ॥ ९१ ॥ स जगौ यो विजेता मे, स्थालं गृह्णातु सोऽखिलम् । जये तु| मम दीनार, एको देय इति स्फुटम् ॥ ९२ ॥ पणेन तेन दीव्यन्तस्तेनान्ये जिग्यिरे जनाः। स तु तैनॆत्थमप्यर्थ, चाणक्योऽमेलयबहुम् ॥ ९३ ॥ अपि नाम स जीयेत, कदाचिदपरैनरैः । मानुष्यकात् परिभ्रष्टो, मानुष्यं लभते न तु ॥ ९४ ॥ उक्तः | पाशकदृष्टांतः॥ ___अधुना धान्यदृष्टान्तः,-धान्यानि यवगोधूमवीहिषष्ठिकशालयः । कोद्रवाणुककंगुन्यो, मुद्गमाषौ वरालकः ॥१॥ | तिलातसीचुनिष्पावा, हरिमन्थत्रिपुण्ड्रको । मसूरधान्यकाढक्यः, कलायश्च कुलत्थकाः॥२॥ भरतक्षेत्रसम्भृतान्येतानि निखिला-है न्यपि । संपिण्ड्य सर्पपप्रस्थस्तन्मध्ये च निवेश्यते ॥३॥ धान्यैः करम्बितं तं च, वृद्धाऽवचयकारिणी। सूर्पण सर्षपप्रस्थं, पुनः पूरयते कथम् ॥ ४॥ अपि सा भृशमाराद्धदेवतायाः प्रभावतः । पूरयेन् न तु मानुष्यं, तद्भष्टैर्लभ्यते परम् ॥ ५ ॥ इति ॥ अथ द्यूतपृष्टान्तः, कांचनपुरे कनकरथो राजा पुराऽजनि । तस्यापि भूपतेः साष्टशतस्तम्भाश्रया सभा ॥१॥ एकैक| स्तम्भके कोणाश्चाष्टोत्तरसहस्रशः। नित्यं निविशते तत्र, स जराजर्जरांगकः ॥२॥ तत्पुत्रो राज्यलोभेन, तं जिघांसति मूढधीः । तं चेंगितादिभिर्मत्वाऽमात्यो राज्ञे न्यवेदयत् ॥४॥राज्ञाऽथ चिन्तितं लिप्सो कृत्यं किञ्चिदस्ति हि । नापेक्षते कुलं जाति, पुण्यं |प्रेम यशोऽपि हि ॥ ५॥ लोभाविष्टः प्रभुं मित्रं, हन्ति बन्धुमपि ध्रुवम् । ध्यात्वेत्युचे स तं योऽनुक्रमं न सहते हि नः ॥६॥ (पूर्वराज्यासनस्थेन, घृतं स रमते ननु ।) जयिनो छूतखेलासु, तस्य राज्यं प्रदीयते॥७॥ कथं जेतव्यमित्युक्ते, तेन प्राह महीपतिः। (तवैक एव) दायस्तु, दाया मे सकला अपि ॥८॥ एकैकः कोणको जेयो, वारानष्टोत्तरं शतम् । तत्सङ्खयेषु जितेष्वेषु, स्तम्भ एको SHARE
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy