SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ मनुष्य श्री प्रव्रज्या श्रीप्रद्युनीयवृत्ती दुलेभतायां स्वम दृष्टान्त: सादरम् ॥२०५॥ कुशलं मे त्वयाऽपि स्वं, विज्ञप्यं कौशलं प्रिये । कार्य चाहं पात्रदानाद्भवेऽप्यत्र नृपोऽभवम् ॥२०६॥ यच्च दानं मुनेदत्तं, तद्भक्त्या देवता मम । तुष्टा वरं वृणु प्राह, याचिता च मयेति सा॥२०७॥ इभकुम्भस्तनी त्वं च, राज्यं चेभसहस्रयुक् । ददी लातं मया राज्यं, त्वां विना ध्वान्तनृत्तवत् ।। २०८ ॥ मत्वेति नृपमापृच्छयागत्य राज्यं सनाथय । त्वत्प्रतिज्ञातनिर्वाहायैव राज्यमभूदिति ॥ २०९ ॥ लेखमेषाऽनिमेषाक्षी, वीक्षमाणा क्षणे क्षणे । न तृप्यति स्म सद्वर्ण, साक्षात् प्रियसमागतम् ।। २१० ।। स्नानभोजनवखाद्यैः, प्रियसन्देशहारकम् । अमानमानसप्रीतिस्तं सन्मानयति स्म च ॥२११॥ सोऽथ गत्वा नरेन्द्रस्याप्युपायनमुपाययत् । स्वस्वामिवाचिकं वाचि, करोति स्म तथेदृशम् ॥२१२।। देव! श्रीमूलदेवस्त्वां, नृपीभूतो वदत्यदः । देव प्रसद्य मे देवदत्तां सत्याकरोत्विति ॥ २१३ ॥ तदीयं राज्यमप्येतद्देवदत्तेति किं नृपः (पुनः)। इत्युक्त्वाऽऽहाय्य तामाख्यद् , दूतसद्भूतभाषितम् ॥२१४॥ महाप्रसाद इत्युक्त्वा, सा किरीट्यकरोत् करौ । तां नृपः प्रमनाः प्रैषीदास्या परिवृतां ततः॥२१५॥ बेन्नातटं समायाता, महर्द्धया च प्रवेशिता । नराधिपेन यत्तस्य, सर्वस्वं जीवितं च सा ॥२१६॥ तयोर्नरेन्द्रयोः प्रीत्या, राज्यमेकमिवाभवत् । निर्भरं च |प्रेम देवदत्ताविक्रमराजयोः॥२१७।। मूलदेवनृपः सार्बु, तया सुखनिमग्नधीः । बभूव चैत्यबिम्बादिविधानार्चनतत्परः ।। २१८ ॥ इतश्चागण्यपण्याढ्योऽचलः पारसकूलतः । बेनातटं तट प्राप्तोऽपृच्छत् पृथ्वीशनाम सः ॥ २१९ ॥ राजा विक्रमराजोत्र, शक्रविक्रमसंक्रमः । ज्ञात्वेति भाजनं रत्नसम्भृतं प्राभृतं व्यधात् ॥ २२०॥ नत्वा नृपं निविष्टोऽयं, विष्टरे तेन दापिते । स राज्ञा प्रत्यभिज्ञातो, नाचलेनाचलापतिः॥ २२१ ॥ नृपोऽपृच्छत् कुतः श्रेष्ठिन्!, सोचे पारसकूलतः। अथ ताम्बूलवस्त्राद्यैर्नृपस्तं बहमानयत् ॥ २२२ ।। स प्राह प्रेष्यतां देव!, कोऽपि पण्यं निरूप्यते । स्वयमायामि राज्ञोक्ते, प्रसाद इति सोऽवदत् ।। २२३ ।। 15555555
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy